________________
४६७
परिशिष्ट २ द्यादि णबादि क्यादादि तादि स्यत्यादि स्यदादि अस्वादिष्ट सस्वादे स्वादिषीष्ट स्वादिता स्वादिष्यते अस्वादिष्यत अस्वारीत् सस्वार स्वर्यात् स्वर्ता स्वरिष्यति अस्वरिष्यत् अस्वार्षीत्
स्वरिता अहाठीत् जहाठ हठ्यात् हठिता हठिष्यति अहठिष्यत् अहठीत् अहत्त जहदे हत्सीष्ट हत्ता हत्स्यते अहत्स्यत अहिक्कीत् जिहिक्क हिक्क्यात् हिक्किता हिक्किष्यति अहिक्किष्यत् अहिक्किष्ट जिहिक्के हिक्किषीष्ट हिक्किता हिक्किष्यते अहिक्किष्यप्त अहिंसीत् जिहिंस हिंस्यात् हिंसिता हिसिष्यति अहिंसिष्यत् अहौषीत् जुहवाञ्चकार ३ हूयात् होता होष्यति अहोष्यत्
जुहाव अहीत् जुहूर्च्छ हात् हुच्छिता हूच्छिष्यति अहच्छिष्यत् अह्रीच्छीत् जिह्रीच्छ ह्रीच्छ्यात् ह्रीच्छिता हीच्छिष्यति अह्रीच्छिष्यत्