SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४६३ परिशिष्ट २ चादि गबादि यादादि तादि स्यत्यादि स्यदादि अश्रमत् शश्राम श्रम्यात् श्रमिता श्रमिष्यति अश्रमिष्यत् अश्लाघिष्ट शश्लाघे श्लाघिषीष्ट श्लाघिता श्लाघिष्यते अश्लाघिष्यत अश्लिक्षत् शिश्लेष श्लिष्यात् श्लेष्टा . श्लेक्ष्यति अश्लेक्ष्यत् अश्लिषत् अशिश्लिषत् श्लेषयाञ्चकार ३ श्लेष्यात् श्लेषयिता श्लेषयिष्यति अश्लेषयिष्यत् अश्वासीत् शश्वास श्वस्यात् श्वसिता श्वसिष्यति अश्वसिष्यत् अश्वसीत् असाङ्क्षीत् ससञ्ज सज्यात् सङ्क्ता सक्ष्यति असक्ष्यत् असदत् ससाद सद्यात् सत्ता सत्स्यति असत्स्यत् असहिष्ट सेहे सहिषीष्ट सहिता, सोढा सहिष्यते असहिष्यत असिचत् सिषेच सिच्यात् सेक्ता सेक्ष्यति असेक्ष्यत् असिधत् सिषेध सिध्यात् सेद्धा सेत्स्यति असेत्स्यत् असेवीत् सिषेव सीव्यात् सेविता सेविष्यति असेविष्यत् असोहीत् सुषोह सुह्यात् सोहिता सोहिष्यति असोहिष्यत् अस विष्ट, सुषुवे सविषीष्ट सविता सविष्यते असविष्यत असोष्ट सोषीष्ट सोता सोष्यते असोष्यत असेविष्ट सिषेवे सेविषीष्ट सेविता सेविष्यते । असेविष्यत असात् ससौ सेयात् साता सास्यति असास्यत् असासीत् अष्ट्यासीत् टष्ट्यौ ष्ट्येयात् ष्ट्याता ष्ट्यास्यति अष्ट्यास्यत् ष्ट्यायात् अष्ठेवीत् तिष्ठेव, टिष्ठेव ष्ठीव्यात् ठेविता ष्ठेविष्यति अष्ठेविष्यत् अस्नासीत् सस्नौ स्नेयात्,स्नायात् स्नाता स्नास्यति अस्नास्यत् अस्निहत् सिष्णेह स्निह यात् स्नेग्धा, स्नेढा स्नेहिष्यति अस्नेहिष्यत् स्नेहिता स्नेक्ष्यति अस्नेक्ष्यत् अस्नासीत् सस्नौ स्नेयात्,स्नायात् स्नाता स्नास्यति अस्नास्यत् अस्मेष्ट सिष्मिये स्मेषीष्ट स्मता स्मेष्यते अस्मेष्यत असपरीत् सपराञ्चकार ३ सपर्यात् सपरिता सपरिष्यति असपरिष्यत् असमरीत् समराञ्चकार ३ समर्यात् समरिता समरिष्यति असमरिष्यत् असर्जीत् ससर्ज सात् सजिता सजिष्यति असजिष्यत् असात्सीत् ससाध साध्यात् साधा सात्स्यति असात्स्यत्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy