SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४८० वाक्यरचना बोध धातु दिबादि फुल्लति यादादि फुल्लेत् बलेत् बाधेत तुबादि फुल्लतु बलतु बाधताम् बुक्कतु अफुल्लत् अवलत् अबाधत बुक्केत् तिवादि फुल्ल बल बलति बाधृङ् बाधते बुक्कति बोधति ब्रुड ब्रुडति भक्षति भक्षते भजोंर् भनक्ति भण भणति बुक्क बुध बोधतु ब्रुडतु भक्षतु भक्षन् बोधेत् ब्रुडेत् भक्षेत् भक्षेत भञ्ज्यात् भणेत् अबुक्कत् अबोधत् अब्रुडत् अभक्षत अभक्षत अभनक अभणत् भक्षताम् भनक्तु भणतु अभर्त्सयत भायात् अभात् भासते अभापत अभासत अभिक्षत अभिषज्यत् अभरत भरताम् अभरत भत्संङ्ग भर्सयते भर्त्सयेत भर्त्सयताम् भांक भाति भातु भाषङ् भाषते भाषेत भाषताम् भासृङ् भासेत भासताम् भिक्षङ् भिक्षते भिक्षेत भिक्षताम् भिषज् भिषज्यति भिपज्येत् भिषज्यतु भंन् भरति भरेत् भरतु भरते भरेत भ्रश्यति भ्रश्येत् भ्रश्यतु भ्रम भ्रम्यति, भ्रमति भ्रम्येत्, भ्रमेत् भ्रम्यतु, भ्रमतु भ्रमुच् भ्राम्यति, भ्रमति भ्राम्येत्, भ्रमेत् भ्राम्यतु, भ्रमतु भ्राजुङ् भ्राजते भ्राजेत भ्राजताम् भ्राशृङ् भ्राशते भ्रात भ्राशताम् भ्राश्यते भ्राश्येत भ्राश्यताम् भ्लक्षन् लक्षति भ्लक्षेत् भ्लक्षतु भलक्षते भ्लक्षेत भलक्षताम् भलाशृङ् भ्लाशते भलाशेत भलाशताम् भलाश्यते भलाश्येत भलाश्यताम मडि मण्डति मण्डेत् मण्डतु मथति मथतु अभ्रश्यत् अभ्रम्यत्, अभ्रमत् अभ्राम्यत्, अभ्रमत् अभ्राजत अभ्राशत अभ्राश्यत अभ्लक्षत अभ्लक्षत अभ्लाशत अभ्लाश्यत अमण्डत् अमथत मधे मथेत्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy