SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ वाक्यरचना बोध धातु यादादि दिबादि पचंषन् तिबादि पचति पचते पञ्चयति पटति तुबादि पचतु पचताम् पञ्चयतु पचिण् पट पचेत् पचेत पञ्चयेत् पटेत् पणेत पतेत् पटतु पणते पण पतलूं पतति पथति पथे पथेत् अपचत् अपचत अपञ्चयत् अपटत् अपणत अपतत् अपथत् अपद्यत अपर्दत अपात् अपिण्डयत अपीयत अपीडयत् पद्यते पदंङ्च् पर्दङ पांक पिडिण् पर्दते पाति पिण्डयति पीयते पीडयति पणताम् पततु पयतु पद्यताम् पर्दताम् पातु पिण्डयतु पीयताम् पीडयतु पद्येत पर्देत पायात पिण्डयेत् पीयेत पीडयेत् पीच् पीडण् पुषंच पुष्यति पुष्यतु पुष्पच् 111111111111 112 lt 11011 11111 पुष्प्यति पुष्प्यतु पुष्येत् पुष्प्येत् पवेत पूरयेत् पूर्येत पवते पूरयति पूर्यते पवताम् पूरयतु अपुष्यत् अपुष्प्यत् अपवत अपूरयत् अपूर्यत पूरण पूरीच् पूर्यताम् पूषति पिपत्ति पृणोति पारयति प्यायते पूषेत् पिपृयात् पृणुयात् पूषतु पिपर्तु पृणोतु पारयतु प्यायताम् अपूषत् अपिपः अपृणोत् अपारयत् अप्यायत पृण् पारयेत् प्यायीङ् प्यायेत प्रथण प्रीन्श् प्राथयति प्रीणाति प्रीणीते प्रीयते प्लोषति प्राथयेत् प्राथयतु प्रीणीयात् प्रीणातु प्रीणीत प्रीणीताम् प्रीयेत प्रीयताम् प्लोषेत् प्लोषतु अप्राथयत् अप्रीणात् अप्रीणीत अप्रोयत अप्लोषत् प्रीच् प्लुषु
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy