________________
डुढोके
परिशिष्ट २
४७३ चादि णबादि क्यावादि तादि स्यत्यादि स्यदादि अजिज्ञपत् ज्ञपयांचकार ३ ज्ञप्यात् ज्ञपयिता ज्ञपयिष्यति अज्ञपयिष्यत् अज्यासीत जिज्यौ जीयात ज्याता ज्यास्यति अज्यास्यत अज्वारीत् जज्वार ज्वर्यात् ज्वरिता ज्वरिष्यति अज्वरिष्यत् अज्वालीत् जज्वाल ज्वल्यात् ज्वलिता ज्वलिष्यति अज्वलिष्यत् अटटङ्कत् टङ्कयाम्बभूव ३ टङक्यात् टङ्कयिता टङ्कयिष्यति अटङ्कयिप्यत् अटीकिष्ट टिटीके टीकिषीष्ट टीकिता टीकिष्यते अटीकिष्यत अडयिष्ट डिड्ये डयिषीष्ट डयिता डयिष्यते अडयिष्यत अडयिष्ट डिड्ये डयिषीष्ट डयिता डयिष्यते अडयिष्यत अढौकिष्ट
ढौकिषीष्ट ढौकिता ढौकिष्यते अढोकिष्यत अनाटीत् ननाट नट्यात् नटिता नटिष्यति अनटिष्यत् अनटीत् अनादीत्
ननाद नद्यात् नदिता नदिष्यति अनदिष्यत् अनदीत् अनात्सीत् ननाह नह यात् नद्धा नत्स्यति अनत्स्यत् अनद्ध नेहे
नत्सीष्ट नद्धा नत्स्यते अनत्स्यत अनिन्दीत्
निनिन्द निन्द्यात् निन्दिता निन्दिष्यति अनिन्दिष्यत् अनैषीत् निनाय
नेता नेष्यति अनेष्यत् अनेष्ट निन्ये नेषीष्ट नेता नेष्यते अनेष्यत अनावीत् नुनाव नूयात्
नविता नविष्यति अनविष्यत् अनौत्सीत् नुनोद नुद्यात्
नोत्ता नोत्स्यति अनोत्स्यत् अताकीत् तताक तक्यात् तकिता तकिष्यति अतकिष्यत् अतकोत् अतङ्कीत् ततङ्क तळ्यात् तङ्किता तङ्किष्यति अतङ्किष्यत् अतक्षीत् ततक्ष तक्ष्यात् तक्षिता तक्षिष्यति अतक्षिप्यत् अताक्षीत्
तष्टा तक्ष्यति अतक्ष्यत् अतीतडत् ताडयांचकार ३ ताड्यात् ताडयिता ताडयिष्यति अताडयिष्यत् अताप्सीत्त ताप तप्यात तप्ता अतमत् तताम तम्यात् तमिता तमिष्यति अतमिष्यत् अततर्जयत तर्जयांचक्रे ३ तर्जयिषीष्ट तर्जयिता तर्जयिष्यते अतर्जयिष्यत अतायि तताये तायिषीष्ट तायिता तायिष्यते अतायिष्यत अतायिष्ट अतितिक्षिष्ट तितिक्षांचक्रे ३ तितिक्षिषीष्ट तितिक्षिता तितिक्षिष्यते अतितिक्षिष्यत अतुटीत् तुतोट तुयात् तुटिता तुटिष्यति अतुटिष्यत्
नीयात्
तपस्यति
अतप्स्य
त
।