SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ १२०. स्तनश्–आच्छादने (उभयपदी) आच्छादन करना ___णबादि परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि स्तृणाति स्तृणीतः स्तृणन्ति प्र० पु० स्तृणीयात् स्तृणीयाताम् स्तृणीयुः स्तृणासि स्तृणीथः स्तृणीथ म० पु० स्तृणीयाः स्तृणीयातम् स्तृणीयात स्तृणामि स्तृणीव: स्तृणीमः उ० पु० स्तृणीयाम् स्तृणीयाव स्तृणीयाम तुबादि दिबादि स्तृणात्, स्तृणीतात् स्तृणीताम् स्तृणन्तु प्र० पु० अस्तृणात् अस्तृणीताम् अस्तृणन् स्तृणीहि, स्तृणीतात् स्तृणीतम् स्तृणीत म० पु० अस्तृणाः अस्तृणीतम् अस्तृणीत स्तृणानि स्तृणाव स्तृणाम उ० पु० अस्तृणाम् अस्तृणीव अस्तृणीम द्यादि अस्तारीत् अस्तारिष्टाम् अस्तारिषु: प्र० पु० तस्तार तस्तरतुः तस्तरुः अस्तारीः अस्तारिष्टम् अस्तारिष्ट म० पु० तस्तरिथ तस्तरथुः तस्तर अस्तारिषम् अस्तारिष्व अस्तारिष्म उ० पु० तस्तार,तस्तर तस्तरिव तस्तरिम क्यादादि तादि स्तीर्यात् स्तीर्यास्ताम् स्तीर्यासुः प्र. पु० स्तरिता स्तरितारौ स्तरितारः स्तीर्याः स्तीर्यास्तम् स्तीर्यास्त म० पु० स्तरितासि स्तरितास्थः स्तरितास्थ स्तीर्यासम् स्तीर्यास्व स्तीर्यास्म उ० पु० स्तरितास्मि स्तरितास्वः स्तरितास्मः स्यत्यादि (१) स्यत्यादि (२) स्तरिष्यति स्तरिष्यतः स्तरिष्यन्ति प्र० पु० स्तरीष्यति स्तरीष्यतः स्तरीष्यन्ति स्तरिष्यसि स्तरिष्यथः स्तरिष्यथ म० पु० स्तरीष्यसि स्तरीष्यथः स्तरीष्यथ स्तरिष्यामि स्तरिष्यावः स्तरिष्याम: उ० पु० स्तरीष्यामि स्तरीष्यावः स्तरीष्यामः स्यदादि (१) अस्तरिष्यत् अस्तरिष्यताम् अस्तरिष्यन् प्र० पु० अस्तरिष्यः अस्तरिष्यतम् अस्तरिष्यत __ म० पु० अस्तरिष्यम् अस्तरिष्याव अस्तरिष्याम उ० पु० स्यदादि (२) अस्तरीष्यत् अस्तरीष्यताम् अस्तरीष्यन् अस्तरीष्यः अस्तरीष्यतम् अस्तरीष्यत अस्तरीष्यम् अस्तरीष्याव अस्तरीष्याम उ० पु. म० पु०
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy