SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४३६ वाक्यरचना बोध तुबादि भुनक्तु, भुङ्क्तात् भुङ्क्ताम् भुञ्जन्तु प्र० पु० भुधि, भुङ्क्तात् भुङ्क्तम् भुङ्क्त म० पु० भुनजानि भुनजाव भुनजाम उ० पु० दिबादि द्यादि अभुनक्, अभुनग् अभुङ्क्ताम् अभुञ्जन् प्र० पु० अभौक्षीत् अभौक्ताम् अभौक्षुः अभुनक्, अभुनग् अभुङ्क्तम् अभुङ्क्त म० पु० अभौक्षीः अभौक्तम् अभौक्त अभुनजम् अभुज्व अभुज्म उ० पु० अभौक्षम् अभौक्ष्व अभौक्ष्म णबादि क्यादादि बुभोज बुभुंजतुः बुभुजुः प्र० पु० भुज्यात् भुज्यास्ताम् भुज्यासुः बुभोजिथ बुभुजथुः बुभुज म० पु० भुज्याः भुज्यास्तम् भुज्यास्त बुभोज बुभुजिव बुभुजिम उ० पु० भुज्यासम् भुज्यास्व भुज्यास्व तादि स्यत्यादि भोक्ता भोक्तारौ भोक्तारः प्र० पु० भोक्ष्यति भोक्ष्यतः भोक्ष्यन्ति भोक्तासि भोक्तास्थः भोक्तास्थ म० पु० भोक्ष्यसि भोक्ष्यथः भोक्ष्यथ भोक्तास्मि भोक्तास्वः भोक्तास्मः उ० पु० भोक्ष्यामि भोक्ष्याव: भोक्ष्यामः स्यदादि अभोक्ष्यत् अभोक्ष्यताम् अभोक्ष्यन् प्र० पु० अभोक्ष्यः अभोक्ष्यतम् अभोक्ष्यत म० पु. अभोक्ष्यम् अभोक्ष्याव ___ अभोक्ष्याम उ० पु० आत्मनेपद तिबादि यादादि भङ्क्ते भुजाते भुञ्जते । ___ प्र० पु० भुञ्जीत भुञ्जीयाताम् भुञ्जीरन् भुझे भुञ्जाथे भुग्ध्वे ___ म० पु. भुञ्जीथाः भुञ्जीयाथाम् भुञ्जीध्वम् भुजे भुज्वहे भुज्महे ___उ० पु० भुञ्जीय भुञ्जीवहि भुञ्जीमहि दिबादि भुङ्क्ताम् भुञ्जाताम् भुजताम् प्र० पु० अभुङ्क्त अभुजाताम् अभुञ्जत भुक्ष्व भुञ्जाथाम् भुङ्ग्ध्वम् म० पु० अभुक्ङ्थाः अभुञ्जाथाम् अभुग्ध्वम् भुनजे भुनजावहै भुनजामहै उ० पु० अभुजि अभुज्वहि अभुमहि धादि अभुक्त अभुक्षाताम् अभुक्षत प्र० पु० बुभुजे बुभुजाते बुभुजिरे अभुक्थाः अभुक्षाथाम् अभुग्ध्वम् , अभुग्वम् म० पु० बुभुजिषे बुभुजाथे बुभुजिध्वे अभुक्षि अभुक्ष्वहि अभुक्ष्महि उ० पु० बुभुजे बुभुजिवहे बुभुजिमहे तुबादि णबादि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy