________________
४३४
क्यादादि
तादि
प्र० पु० कुचिता
कुच्यात् कुच्यास्ताम् कुच्यासुः कुचितारौ कुचितारः कुच्याः कुच्यास्तम् कुच्यास्त म० पु० कुचितासि कुचितास्थः कुचितास्थ कुच्यासम् कुच्यास्व कुच्यास्म उ० पु० कुचितास्मि कुचितास्वः कुचितास्मः स्यत्यादि स्यादि कुचिष्यति कुचिष्यतः कुचिष्यन्ति प्र. पु. अकुचिष्यत् अकुचिष्यताम् अकुचिष्यन् कुचिष्यसि कुचिष्यथः कुचिष्यथ म. पु. अकुचिष्यः अकुचिष्यतम् अकुचिष्यत कुचिष्यामि कुचिष्यावः कुचिष्यामः उ. पु. अकुचिष्यम् अकुचिष्याव अकुचिष्याम १११. स्पृशं - स्पर्शे ( छूना )
एकवचन द्विवचन बहुवचन यादादि
एकवचन द्विवचन बहुवचन तिबादि
स्पृशति स्पृशतः
स्पृशसि स्पृशथः
स्पृशामि
स्पृशावः
तुबादि
स्पृशतु, स्पृशतात् स्पृशताम् स्पृशन्तु प्र० पु० अस्पृशत् अस्पृशताम् अस्पृशन् स्पृश, स्पृशतात् स्पृशतम् स्पृशत म० पु० अस्पृश: अस्पृशतम् अस्पृशत स्पृशानि स्पृशाव स्पृशाम उ० पु० अस्पृशम् अस्पृशाव अस्पृशा धादि (१) द्यादि (२) अस्प्राक्षीत् अस्प्राष्टाम् अस्प्राक्षुः प्र० पु० अस्पृक्षत् अस्पृक्षताम् अस्पृक्षन् अस्प्राक्षीः अस्प्राष्टम् अस्प्राष्ट म० पु० अस्पृक्षः अस्पृक्षतम् अस्पृक्षत अस्प्राक्षम् अस्प्राक्ष्व अस्प्राक्ष्म उ० पु० अस्पृक्षम् अस्पृक्षाव अस्पृक्षाम बादि क्यादादि
पस्पर्श पस्पृशतुः पस्पृशुः पपशिथ पस्पृशथुः पस्पृश पस्पर्श पस्पृशिव पस्पृशिम तादि (१)
स्पृशन्ति प्र० पु० स्पृशेत् स्पृशथ म० पु० स्पृशे: स्पृशाम: उ० पु० स्पृशेयम् दिबादि
वाक्यरचना बोध
स्प्रष्टा स्प्रष्टारौ स्प्रष्टारः स्प्रष्टासि स्प्रष्टास्थः स्प्रष्टास्थ स्प्रष्टास्मि स्प्रष्टास्वः स्प्रष्टास्मः स्यत्यादि (१)
स्प्रक्ष्यति स्प्रक्ष्यतः प्रक्ष्यन्ति स्प्रक्ष्यसि स्प्रक्ष्यथः स्प्रक्ष्यथ स्प्रक्ष्यामि स्प्रक्ष्यावः स्प्रक्ष्यामः
स्पृशेताम् स्पृशेयुः स्पृशेतम् स्पृशेत स्पृशेव स्पृशे
प्र० पु० स्पृश्यात् म० पु० स्पृश्याः
स्पृश्यास्ताम् स्पृश्यासुः स्पृश्यास्तम् स्पृश्यास्त
उ० पु० स्पृश्यासम् स्पृश्यास्व स्पृश्यास्म तादि (२)
प्र० पु० स्पष्ट म० पु० स्पष्टासि
स्पष्ट स्पष्टरः स्पष्टस्थि: स्पष्टस्थि
उ० पु० स्पस्मि स्पष्टस्वः स्पष्टस्मः
स्यत्यादि (२) प्र० पु० स्पर्ध्यति स्पर्श्यतः म० पु० स्पसि पर्क्ष्यथः उ० पु० पक्ष्यामि स्पक्ष्यवः
स्पर्यन्ति
स्पर्ध्यय
स्पर्ष्यामः