SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४३२ एकवचन द्विवचन तिबादि इच्छति इच्छतः इच्छसि इच्छथः इच्छामि इच्छावः बादि इच्छतु, इच्छ्तात् इच्छताम् इच्छ, इच्छतात् इच्छतम् इच्छानि इच्छाव धादि ऐषीत् ऐषी: १०८. इषज् - इच्छायाम् (इच्छा करना) बहुवचन द्विवचन ऐषिष्टाम् ऐषिष्टम् ऐषिषम् ऐषिष्व क्यादादि एकवचन द्विवचन तिबादि यादादि इच्छन्ति प्र० पु० इच्छेत् इच्छथ म० पु० इच्छेः इच्छामः ऐषिषुः ऐषिष्ट एकवचन ऐषिष्म उ० पु० इच्छेयम् दिबादि लिखति लिखतः लिखन्ति लिखसि लिखथः लिखथ लिखामि लिखाव: लिखामः: तुबादि लिखतु, लिखतात् लिखताम् लिख, लिखतात् लिखतम् लिखानि लिखाव इच्छन्तु प्र० पु० ऐच्छत् ऐच्छताम् ऐच्छन् म० पु० ऐच्छः ऐच्छतम् ऐच्छत इच्छाम उ० पु० ऐच्छम् ऐच्छाव ऐच्छाम इच्छत बादि प्र० पु० इयेष म० पु० इयेषिथ उ० पु० इयेष तादि बहुवचन इच्छेताम् इच्छेयुः इच्छेतम् इच्छेत इच्छेव इच्छेम वाक्यरचना बोध ईषतुः ईषथुः ईषिव प्र० पु० एष्टा एष्टारौ म० पु० एष्टासि उ० पु० एष्टास्मि एष्टास्वः स्यदादि १०६ . लिखन् – अक्षरविन्यासे ( लिखना ) बहुवचन एकवचन द्विवचन यादादि प्र० पु० लिखेत् लिखेताम् म० पु० लिखे लिखेतम् उ० पु० लिखेयम् लिखेव दिबादि इष्यात् इष्यास्ताम् इष्यासुः इष्याः इष्यास्तम् इष्यास्त इष्यासम् इष्यास्व इष्यास्म स्यत्यादि एषिष्यति एषिष्यतः एषिष्यन्ति प्र० पु० ऐषिष्यत् ऐषिष्यताम् ऐषिष्यन् एषिष्यसि एषिष्यथ: एषिष्यथ म० पु० ऐषिष्य : ऐषिष्यतम् ऐषिष्यत एषिष्यामि एषिष्यावः एषिष्यामः उ० पु० ऐषिष्यम् ऐषिष्याव ऐषिष्याम षुः ईष ईषिम एष्टारः एष्टास्थः एष्टास्थ एष्टास्मः बहुवचन लिखेयुः लिखेत लिखेम लिखन्तु प्र० पु० अलिखत् अलिखताम् अलिखन् लिखत म० पु० अलिख: अलिखतम् अलिखत लिखाम उ० पु० अलिखम् अलिखाव अलिखाम
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy