________________
४२४
वाक्यरचना बोध १०२. क्लिशच्–उपतापे (पीडा देना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि
यादादि क्लिश्यते क्लिश्येते क्लिश्यन्ते प्र० पु० क्लिश्येत क्लिश्येयाताम क्लिश्येरन् क्लिश्यसे क्लिश्येथे क्लिश्यध्वे म० पु० क्लिश्येथाः क्लिश्येयाथाम् क्लिश्येध्वम् क्लिश्ये क्लिश्यावहे क्लिश्यामहे उ० पु० क्लिश्येय क्लिश्येवहि क्लिश्येमहि
तुबादि
उ० पु०
क्लिश्यताम् क्लिश्येताम् क्लिश्यन्ताम् । प्र० पु० क्लिश्यस्व क्लिश्येथाम् क्लिश्यध्वम् म० पु० क्लिश्यै क्लिश्य
क्लिश्यामहै दिबादि अक्लिश्यत अक्लिश्यताम् अक्लिश्यन्त प्र० पु० अक्लिश्यथाः अक्लिश्येथाम् अक्लिश्यध्वम् म० पु० अक्लिश्ये अक्लिश्यावहि अक्लिश्यामहि उ० पु० धादि अक्लेशिष्ट अक्लेशिषाताम् अक्लेशिषत
प्र० पु० अक्लेशिष्ठाः अक्लेशिषाथाम् अक्लेशिवम्, अक्लेशिध्वम् म० पु० अक्लेशिषि अक्लेशिष्वहि अक्लेशिष्महि
उ० पु० णबादि चिक्लिशे चिक्लिशाते चिक्लिशिरे प्र० पु० चिक्लिशिषे चिक्लिशाथे चिक्लिशिध्वे म० पू० चिक्लिशे चिक्लिशिवहे चिक्लिशिमहे उ० पु० क्यादादि क्लेशिषीष्ट क्लेशिषीयास्ताम् क्लेशिषीरन् प्र० पु० क्ले शिषीष्ठाः क्लेशिषीयास्थाम् क्लेशिषीध्वम् म० पु० क्लेशिषीय क्लेशिषीवहि क्लेशिषीमहि उ० पु० तादि
स्यत्यादि क्लेशिता क्लेशितारौ क्लेशितारः प्र० पु० क्लेशिष्यते क्ले शिष्येते क्ले शिष्यन्ते क्लेशितासे क्लेशितासाथे क्लेशिताध्वे म० पु. क्लेशिष्यसे क्ले शिष्येथे क्लेशिष्यध्वे क्लेशिताहे क्लेशितास्वहे क्लेशितास्महे उ० पु० क्लेशिष्ये क्लेशिष्यावहे क्लेशिष्यामहे स्यदादि अक्लेशिष्यत अक्ले शिष्येताम् अक्लेशिष्यन्त प्र० पु० अक्लेशिष्यथाः अक्लेशिष्येथाम् अक्लेशिष्यध्वम् म० पु० अक्लेशिष्ये अक्लेशिष्यावहि अक्लेशिष्यामहि उ० पु०