________________
४२२
वाक्यरचना बोध
तुबादि
दिबादि जायताम् जायेताम् जायेरन् प्र० पु० अजायत अजायेताम् अजायन्त जायस्व जायेथाम् जायेध्वम् म० पु० अजायथाः अजायेथाम् अजायध्वम् जाये जायावहै जायामहै उ० पु० अजाये अजायावहि अजायामहि धादि अजनिष्ट अजनिषाताम् अजनिषत
प्र० पु० अजनिष्ठाः अजनिषाथाम् अजनिढ्वम्, अजनिध्वम् म० पु० अजनिषि अजनिष्वहि अजनिष्महि उ० पु० णबादि
क्यादादि जज्ञे जज्ञाते जज्ञिरे प्र० पु० जनिषीष्ट जनिषीयास्ताम् जनिषीरन् जज्ञिषे जज्ञाथे जज्ञिध्वे म० पु० जनिषीष्ठाः जनिषीयास्थाम् जनिषीध्वम् जज्ञे जज्ञिवहे जज्ञिमहे उ० पु० जनिषीय जनिषीवहि जनिषीमहि तादि
स्यत्यादि जनिता जनितारौ जनितारः प्र० पु० जनिष्यते जनिष्येते जनिष्यन्ते जनितासे जनितासाथे जनिताध्वे म० पु० जनिष्यसे जनिष्येथे जनिष्यध्वे जनिताहे जनितास्वहे जनितास्महे उ० पु० जनिष्ये जनिष्यावहे जनिष्यामहे स्यदादि अजनिष्यत अजनिष्ये
अजनिष्यन्त अजनिष्यथाः अजनिष्येथाम् अजनिष्यध्वम् म० पु० अजनिष्ये अजनिष्यावहि अजनिष्यामहि उ० पु०
१००. खिदंच्–दैन्ये (खिन्न होना)
एकवचन द्विवचन बहुवचन
एकवचन द्विवचन बहुवचन तिबादि
यादादि खिद्यते खिद्यते खिद्यन्ते प्र० पु० खिद्येत खिद्ययाताम् खिोरन् खिद्यसे खियेथे खिद्यध्वे म० पु० खिद्येथाः खिद्येयाथाम्
खिद्यध्वम् खिये खिद्यावहे खिद्यामहे उ० पु० खिद्येय खिद्येवहि खिद्यमहि
दिबादि खिद्यताम् खिद्येताम् खिद्यन्ताम् प्र० पु० अखिद्यत अखिद्यताम् अखिद्यन्त खिद्यस्व खिद्येथाम् खिद्यध्वम् म० पु० अखिद्यथा: अखियेथाम् अखिद्यध्वम् खिद्य खिद्यावहै खिद्यामहै उ० पु० अखिये अखिद्यावहि अखिद्यामहि
तुबादि