________________
२४१२
वाक्यरचना बोध
स्थत्यादि (६) आख्यास्यते आख्यास्येते आख्यास्यन्ते प्र० पू० आख्यास्यसे आख्यास्येथे आख्यास्यध्वे म० पु० आख्यास्ये आख्यास्यावहे आख्यास्यामहे उ० पु० स्यदादि (१) आक्शास्यत् आक्शास्यताम् आक्शास्यन् प्र. पु० आक्शास्यः आक्शास्यतम् आक्शास्यत आक्शास्यम्
आक्शास्याव आक्शास्याम उ० पु० स्यदादि (२) आख्शास्यत् आख्शास्यताम् आख्शास्यन् प्र० पु० आख्शास्यः आख्शास्यतम् आख्शास्यत आख्शास्यम् आख्शास्याव आख्शास्याम उ० पु० स्यदादि (३) आख्यास्यत् आख्यास्यताम्
आख्यास्यन्
प्र० पु० आख्यास्यः आख्यास्यतम् आख्यास्यत आख्यास्यम् आख्यास्याव आख्यास्याम स्यदादि (४) आक्शास्यत आक्शास्येताम् आवशास्यन्त प्र० पु० आक्शास्यथाः आक्शास्येथाम् आक्शास्यध्वम् म० पु० आक्शास्ये आक्शास्यावहि आक्शास्यामहि उ० पु० स्यदादि (५) आस्शास्यत आख्शास्येताम् आख्शास्यन्त प्र० पु० आख्शास्यथाः आख्शास्येथाम् आरुशास्यध्वम् आख्शास्ये आख्शास्यावहि ___ आख्शास्यामहि उ० स्यदादि (६) आख्यास्यत आख्यास्येताम् आख्यास्यन्त आख्यास्यथाः आख्यास्येथाम् आख्यास्यध्वम् म० पु० आख्यास्ये आख्यास्यावहि आख्यास्यामहि उ० पु०