SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४०६ बादि (२) असोष्ट असोष्ठाः असोषि णबादि सुषुवे सुषुवा सुषुविषे सुषुवा असोषाताम् असोषाथाम् असो सोपीष्ठाः सोषीय तादि (१) सुषुविव सुषुवम क्यादादि (१) सविषीष्ट विषयास्ताम् सविषीयास्थाम् सविषीवहि सविषीष्ठाः सविषीय क्यादादि (२) सोषीष्ट सोषीयास्ताम् सुषुविरे प्र० पु० सुषुविध्वे, सुषुविवे म० पु० उ० पु० सोषीयास्थाम् सोहि सविता सवितारौ सवितारः सविता से सवितासाथे सविताध्वे सविता सवितास्वहे सवितास्महे त्यादि (१) सविष्यते सविषयेते सविष्यन्ते सविष्यसे सविष्येथे सविष्यध्वे सविषये ईट्टे ईडिषे ईडा असोत प्र० पु० असोढ्वम्, असोध्वम् म० पु० उ० पु० असो एकवचन द्विवचन बहुवचन तिबादि ईव प्र० पु० म० पु० सविष्यावहे सविष्यामहे उ० पु० ईड ईडिध्वे ईम प्र० पु० सविषीरन् सविषीढ्वम्, सविषीध्वम् म० पु० उ० पु० विषमहि सोषीरन् सोषीढ्वम्, सोषीध्वम् सोषीमहि प्र० पु० सोता म० पु० उ० पु० तादि (२) सोता सोताहे वाक्यरचना बो सोष्यते सोष्यसे सोध्ये स्यादि (२) दादि (१) असविष्यत असविष्येताम् असविष्यन्त प्र. पु. असोष्यत असोष्येताम् असोष्यन्त असविष्यथाः असविष्येथाम् असविष्यध्वम् म. पु. असोष्यथाः असोष्येथाम् असोष्यध्व असविषये असविष्यावहि असविष्यामहि उ. पु. असोष्ये असोष्यावहि असोष्याम ८६. ईड–स्तुतौ (स्तुति करना) प्र० पु० ईडीत म० पु० ईडीथा: उ० पु० ईडीय प्र० पु० म० पु० उ० पु० सोतारी सोतार: सोतासाथ सोताध्वे सोतास्वहे सोतास्महे स्यत्यादि (२) सो सोष्यन्ते सोयेथे सोष्यध्वे सोष्यावहे सोष्यामहे एकवचन द्विवचन बहुवचन यादादि ईडीयाताम् ईडीन् ईडीयाथाम् safe ध्वम् महि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy