SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ द्यादि णबादि अवाप्सीत् अवाप्ताम् अवाप्सुः प्र० पु० उवाप ऊपतुः ऊपुः अवाप्सी: अवाप्तम् अवाप्त म० पु० उवपिथ, उवप्थ ऊपथुः ऊप अवाप्सम् अवाप्स्व अवाप्स्म उ० पु० उवाप, उवप ऊपिव ऊपिम क्यादादि तादि उप्यात् उप्यास्ताम् उप्यासुः प्र० पु० वप्ता वप्तारौ वप्तारः उप्याः उप्यास्तम् उप्यास्त म० पु० वप्तासि वप्तास्थः वप्तास्थ उप्यासम् उप्यास्व उप्यास्म उ० पु० वप्तास्मि वप्तास्वः वप्तास्मः स्यत्यादि स्यदादि वप्स्यति वप्स्यत: वप्स्यन्ति प्र० पु० अवप्स्यत् अवस्यताम् अवप्स्यन् वप्स्यसि वप्स्यथः वप्स्यथ म० पु० अवप्स्यः अवप्स्यतम् अवप्स्यत वप्स्यामि वप्स्याव: वास्यामः उ० पु० अवस्यम् अवप्स्याव अवप्स्याम आत्मनेपद तिबादि यादादि वपते वपेते वपन्ते प्र० पु० वपेत वपेयाताम् वपेरन् वपसे वपेथे वपध्वे म० पु० वपेथाः वपेयाथाम् वध्वम् वपे वपावहे वपामहे उ० पु० वपेय वपेवहि वपेमहि दिबादि वपताम् वपेताम् वपन्ताम् प्र० पु० अवपत अवपेताम् अवपन्त वपस्व वपेथाम् वपध्वम् म० पु० अवपथाः अवपेथाम् अवपध्वम् वर्ष वपावहै वपामहै उ० पु० अवपे अवपावहि अवपामहि द्यादि णबादि अवप्त अवप्साताम् अवप्सत प्र० पु. ऊपे ऊपाते ऊपिरे अवप्थाः अवप्साथाम् अवब्ध्वम् अवद्ध्वम् म० पु. ऊपिषे ऊपाथे ऊपिध्वे अवप्सि अवप्स्वहि अवस्महि उ० पु० ऊपे ऊपिवहे ऊपिमहे यादादि ... तादि वप्सीष्ट वप्सीयास्ताम् वप्सीरन् प्र० पु० वप्ता वप्तारौ वप्तारः वप्सीष्ठाः वप्सीयास्थाम् वप्सीध्वम् म० पु० वप्तासे वप्तासाथे वप्ताध्वे वप्सीयं वप्सीवहि वप्सीमहि उ० पु० वप्ताहे वप्तास्वहे वप्तास्महे स्यत्यादि स्यदादि वप्स्यते वस्येते वप्स्यन्ते प्र० पु० अवप्स्यत अवप्स्येताम् अवप्स्यन्त वप्स्यसे वप्स्येथे वस्यध्वे म. पु० अवप्स्यथाः अवस्येथाम् अवप्स्यध्वम् वप्स्ये वप्स्यावहे वप्स्यामहे उ० पु० अवस्ये अवप्स्यावहि अवस्यामहि तुबादि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy