SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३७६ वाक्य रचना बोध हसतम तुबादि ६०. हसे-हसने (हंसना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि हसति हसतः हसन्ति प्र० पु० हसेत् हसेताम् हसेयुः हससि हसथः हसथ म० पु० हसेः हसामि हसावः हसामः उ० पु० हसेयम् हसेव दिबादि हसतु, हसतात् हसताम् हसन्तु प्र० पु० अहसत् अहसताम् अहसन् हस, हसतात् हसतम् हसत म० पु० अहसः अहसतम् अहसत हसानि हसाव हसाम उ० पु० अहसम् अहसाव अहसाम धादि (१) द्यादि (२) अहसीत् अहसिष्टाम् अहसिषुः प्र. पु. अहासीत् अहासिप्टाम् अहासिषुः अहसी: अहसिष्टम् अहसिष्ट म. पु. अहासीः अहासिष्टम् अहासिष्ट अहसिषम् अहसिष्व अहसिष्म उ. पु. अहासिषम् अहासिष्व अहासिष्म णबादि क्यादादि जहास जहसतुः जहसुः प्र० पु० हस्यात् हस्यास्ताम् हस्यासुः जहसिथ जहसथुः जहस म० पु० हस्याः हस्यास्तम् हस्यास्त जहास, जहस जहसिव जहसिम उ० पु० हस्यासम् हस्यास्व हस्यास्म तादि हसिता हसितारौ हसितारः प्र० पु० हसिष्यति हसिष्यतः हसिष्यन्ति हसितासि हसितास्थः हसितास्थ म० पु० हसिष्यसि हसिष्यथः हसिष्यथ हसितास्मि हसितास्वः हसितास्मः उ० पु० हसिष्यामि हसिष्यावः हसिष्यामः स्यदादि अहसिष्यत् अहसिष्यताम् अहसिष्यन् प्र० पु० अहसिष्यः अहसिष्यतम् अहसिष्यत म० पु० अहसिष्यम् अहसिष्याव अहसिष्याम उ० पु० ६१. जीव-प्राणधारणे (जीना) एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि जीवति जीवतः जीवन्ति प्र० पु० जीवेत् जीवेताम् जीवेयुः जीवसि जीवथः जीवथ म० पु० जीवेः जीवेतम् जीवेत जीवामि जीवावः जीवामः उ० पु० जीवेयम् जीवेव जीवेम मायादि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy