SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ तुबादि दिबादि ओषतु, ओषतात् ओषताम् ओषन्तु प्र० पु० औषत् औषताम् औषन् ओष, ओषतात् ओषतम् ओषत म० पु० औषः औषतम् औषत ओषाणि ओषाव ओषाम उ० पु० औषम् .. औषाव औषाम धादि औषीत् औषिष्टाम् औषिषुः प्र० पु० औषीः औषिष्टम् औषिष्ट म० पु० औषिषम् औषिष्व औषिष्म उ० पु. णबादि (१) ओषाञ्चकार ओषाञ्चक्रतुः ओषाञ्चक्रुः प्र० पु० ओपाञ्चकर्थ ओषाञ्चक्रथुः ओषाञ्चक्र ओषाञ्चकार, ओषाञ्चकर ओषाञ्चकृव ओषाञ्चकृम उ० पु० णबादि (२) ओषाम्बभूव ओषाम्बभूवतुः ओषाम्बभूवुः प्र० पु० ओषाम्बभूविथ ओषाम्बभूवथुः । ओषाम्बभूव म० पु० ओषाम्बभूव ओषाम्बभूविव ओषाम्बभूविम उ० पु० णवादि (३) ओषामास ओपामासतुः ओषामासुः प्र० पु० ओषामासिथ ओषामासथुः ओषामास म० पु० ओषामास ओषामासिव ओषामासिथ उ० पु० णबादि (४) क्यादादि उवोष ऊषतुः ऊषुः प्र० पु० उष्यात् उष्यास्ताम् उष्यासुः उवोषिथ ऊषथुः ऊष म० पु० उष्याः उष्तास्तम् उष्यास्त उवोष ऊषिव ऊषिम उ० पु० उष्यासम् उष्यास्व उष्यास्म तादि स्यत्यादि ओषिता ओषितारौ ओषितारः प्र० पु० ओषिष्यति ओषिष्यतः ओषिष्यन्ति ओषितासि ओषितास्थ: ओषितास्थ म० पु० ओषिष्यसि ओषिष्यथ: ओषिष्यथ ओषितास्मि ओषितास्वः ओषितास्मः उ० पु० ओषिष्यामि ओषिष्यावः ओषिष्यामा स्यदादि औषिष्यत् औषिष्यताम् औषिष्यन् प्र० पु० औषिष्यः औषिष्यतम् औषिष्यत म० पु० औषिष्यम् औषियाव औषिष्याम उ० पु०
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy