SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ स्यत्यादि स्यदादि प्र० पु० अग्रहीष्यत ग्रहीष्यते ग्रहीष्येते ग्रहीष्यन्ते अग्रहीष्येताम् अग्रहीष्यन्त ग्रहीष्यसे ग्रहीष्येथे ग्रहीष्यध्वे म० पु० अग्रहीष्यथाः अग्रहीष्येथाम् अग्रहीष्यध्वम् ग्रहीष्ये ग्रहीष्याव हे ग्रहीष्यामहे उ० पु० अग्रहीष्ये अग्रहीष्यावहि अग्रहीष्या महि ५०. चुरण - स्तेये ( चुराना) बहुवचन चोरयति चोरयतः चोरयन्ति चोरयसि चोरयथः चोरयथ चोरयामि चोरयावः चोरयामः एकवचन द्विवचन तिबादि तुबादि चोरयतु, चोरयतात् चोरय, चोरयतात् चोरयाणि चोरयताम् चोरयतम् चोरयाव चोरयाञ्चकार चोरयाञ्चकर्थ चोरयाञ्चक्रतुः चोरयाञ्चक्रथुः चोरयाञ्चकार, चोरयाञ्चकर चोरयाञ्चकृव बादि (२) चोरयाम्बभूव चोरयाम्बभूवतुः चोरयाम्बभूविथ चोरयाम्बभूबथुः चोरयाम्बभूव चोरयाम्बभूविव एकवचन द्विवचन बहुवचन यादादि प्र० पु० चोरयेत् चोरयेताम् चोरयेयुः म० पु० चोरयेः चोरयेतम् चोरयेत उ० पु० चोरयेयम् चोरयेव चोरयेम चोरयन्तु चोरयत चोरयाम दिबादि द्यादि अचोरयत् अचोरयताम् अचोरयन् प्र० पु० अचूचुरत् अचूचुरताम् अचूचुरन् अचोरयः अचोरयतम् अचोरयत म० पु० अचूचुर: अचूचुरतम् अचूचुरत अचोरयम् अचोरयाव अचोरयाम उ० पु० अच्चुरम् अचूचुराव अच्चुराम बादि (१) बादि (३) चोरयामास चोरयामासतुः चोरयामाथि चोरयामासथुः चोरयामास चोरयामासिव प्र० पु० म० पु० उ० पु० चोरयाञ्चक्रुः चोरयाञ्चक्र चोरयाञ्चकृम चोरयाम्बभूवुः चोरयाम्बभूव चोरयाम्बभूविम चोरयामासुः चोरयामास चोरयामासिम ३६७ प्र० पु० म० पु० उ० पु० प्र० पु० म० पु० उ० पु० प्र० पु० म० पु० उ० पु०
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy