SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३५६ एकवचन द्विवचन तिबादि शृणु, शृणुतात् शृणवानि दिबादि ४०. अंत् - श्रवणे ( सुनना ) बहुवचन शृणोति शृणुतः शृण्वन्ति प्र० पु० शृणुयात् शृणुयाताम् शृणुयुः शृणोषि शृणुथः शृणुथ म० पु० शृणुयाः शृणुयातम् शृणुयात शृणोमि शृण्वः शृणुवः शृण्मः शृणुम: उ० पु० शृणुयाम् शृणुयाव शृणुयाम तुबादि शृणोतु, शृणुतात् अशृणवम् धादि शृणुताम् शृणुतम् शृणवाव अशृणोत् अशृणुताम् अशृणोः अशृणुतम् अशृणुव, अशृण्व शृण्वन्तु शृणुत शृणवाम एकवचन द्विवचन बहुवचन यादादि एकवचन द्विवचन बहुवचन तिबादि अयति अयतः अयन्ति अयसि अयथः अयथ अयामि अयावः अयामः अश्रौषीत् अश्रौष्टाम् अश्रौषुः अश्रौषीः अश्रौष्टम् अश्रौष्ट अश्रौषम् अव अश्रौष्म क्यादादि श्रूयात् श्रूयास्ताम् श्रूयासुः प्र० पु० श्रोता श्रूयास्तम् श्रूयास्त म० पु० श्रोतासि श्रूयाः श्रूयासम् श्रूयास्व स्यत्यादि श्रूयास्म उ० पु० श्रोतास्मि श्रोष्यति श्रोष्यतः श्रोष्यसि श्रोष्यथः श्रोष्यामि श्रोष्यावः अशृण्वन् अशृणुत अशृणुम, अशृण्म बादि प्र० पु० म० पु० उ० पु० प्र० पु० शुश्राव म० पु० शु उ० पु० शुश्राव शुश्रव तादि प्र० पु० अयेत् म० पु० अये: उ० पु० अयेयम् प्र० पु० म० पु० वाक्यरचना बोध उ० पु० शुश्रुवतुः शुश्रुवुः शुश्रुवथुः शुश्रुव शुश्रुव शुश्रुम श्रोतारौ श्रोतास्थः श्रोतास्वः स्यदादि श्रोष्यन्ति प्र० पु० अश्रोष्यत् अश्रोष्यताम् अश्रोष्यन् श्रोष्यथ म० पु० अश्रोष्यः अश्रोष्यतम् अश्रोष्यत श्रोष्यामः उ० पु० अश्रोष्यम् अश्रोष्याव अश्रोष्याम ४१. इं- गतौ (जाना) एकवचन द्विवचन यादादि अयेताम् अयेतम् अयेव श्रोतारः श्रोतास्थ श्रोतालः बहुवचन अयेयुः अयेत अम
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy