SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५४ वाक्यरचना बोध तुबादि दिबादि मन्यताम् मन्येताम् मन्यन्ताम् प्र० पु० अमन्यत अमन्येताम् अमन्यन्त मन्यस्व मन्येथाम् मन्यध्वम् म० पु० अमन्यथाः अमन्येथाम् अमन्यध्वम् मन्यै मन्यावहै मन्यामहै उ० पु० अमन्ये अमन्यावहि अमन्यामहि द्यादि / णबादि अमंस्त अमंसाताम् अमंसत प्र० पु० मेने मेनाते मेनिरे अमंस्थाः अमसाथाम् अमन्दध्वम् , अमन्ध्वम् म० पु० मेनिषे मेनाथे मेनिध्वे अमंसि अमंस्वहि अमंस्महि उ० पु० मेने मेनिवहे मेनिमहे क्यादादि तादि मंसीष्ट मंसीयास्ताम् मंसीरन् प्र० पु. मन्ता मन्तारौ मन्तारः मंसीष्ठाः मंसीयास्थाम् मंसीध्वम् म० पु० मन्तासे मन्तासाथे मन्ताध्वे मंसीय मंसीवहि मंसीमहि उ० पु० मन्ताहे मन्तास्वहे मन्तास्महे स्यत्यादि स्यदादि मंस्यते मस्येते मंस्यन्ते प्र० पु० अमंस्यत अमस्येताम् अमस्यन्त मंस्यसे मंस्येथे मस्यध्वे म० पु० अमस्यथाः अमंस्येथाम् अमंस्यध्वम् मंस्यावहे मस्यामहे उ० पु० अमस्ये अमस्यावहि अमस्यामहि IT मंस्ये ३६. रजंन्च्-रागे (उभयपदो) रंजित होना तुबादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन तिबादि यादादि रज्यति __ रज्यतः रज्यन्ति प्र० पु० रज्येत् रज्येताम् रज्येयुः रज्यसि रज्यथः रज्यथ म० पु० रज्ये: रज्येतम् रज्येत रज्यामि रज्यावः रज्यामः उ० पु० रज्येयम् रज्येव रज्येम दिबादि रज्यतु, रज्यतात् रज्यताम् रज्यन्तु प्र० पु० अरज्यत् अरज्यताम् अरज्यन् रज्य, रज्यतात् रज्यतम् रज्यत म० पु० अरज्यः अरज्यतम् अरज्यत रज्यानि रज्याव रज्याम उ० पु० अरज्यम् अरज्याव अरज्याम द्यादि णबादि अराङ्क्षीत् अराङ्क्ताम् अराक्षुः प्र० पु० ररज __ ररजतुः ररजुः अराङ्क्षी: अराङ्क्तम् अराङ्क्त म० पु० ररञ्जिथ, ररथ ररज्जथुः ररञ्ज अराङ्क्षम् अराव अराक्ष्म उ० पु० ररञ्ज ररञ्जिव ररञ्जिम H
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy