SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३४४ वाक्यरचना बोध स्यदादि आसिष्यत आसिष्येताम् आसिष्यन्त प्र० पू० आसिष्यथाः आसिष्येथाम् आसिष्यध्वम् म० पु० आसिष्ये आसिष्यावहि आसिष्यामहि उ० पु० ३०. ष्टुन्क् स्तुतौ (उभयपदी) स्तुति करना परस्मैपद एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन यादादि स्तौति, स्तवीति स्तुतः स्तुवन्ति प्र० पु० स्तुयात् स्तुयाताम् स्तुयु: स्तौषि, स्तवीषि स्तुथः स्तुथ म० पु० स्तुयाः स्तुयातम् स्तुयात स्तौमि, स्तवीमि स्तुवः स्तुम: उ० पु० स्तुयाम् स्तुयाव स्तुयाम दिबादि स्तोतु, स्तवीतु, स्तुतात् स्तुताम् स्तुवन्तु प्र० पु० अस्तीत्, अस्तवीत् अस्तुताम् अस्तुवन् स्तुहि, स्तुतात् स्तुतम् स्तुत म० पु० अस्तौः, अस्तवी: अस्तुतम् अस्तुत स्तवानि स्तवाव स्तवाम उ० पु० अस्तवम् अस्तुव अस्तुम तिबादि तुबादि धादि णबादि अस्तावीत् अस्ताविष्टाम् अस्ताविषुः प्र० पु० तुष्टाव तुष्टुवतुः तुष्टुवुः अस्तावीः अस्ताविष्टम् अस्ताविष्ट म० पु० तुष्टोथ तुष्टुवथुः तुष्टुव अस्ताविषम् अस्ताविष्व अस्ताविष्म उ० पु० तुष्टाव तुष्टुव तुष्टुम क्यादादि तादि स्तूयात् स्तूयास्ताम् स्तूयासुः प्र० पु० स्तोता स्तोतारौ स्तोतारः स्तूयाः स्तूयास्तम् स्तूयास्त म० पु० स्तोतासि स्तोतास्थः स्तोतास्थ स्तूयासम् स्तूयास्व स्तूयास्म उ० पु० स्तोतास्मि स्तोतास्व: स्तोतास्मः स्यत्यादि स्यदादि स्तोष्यति स्तोष्यतः स्तोष्यन्ति प्र० पु० अस्तोष्यत् अस्तोप्यताम् अस्तोष्यन् स्तोष्यसि स्तोष्यथः स्तोष्यथ म० पु० अस्तोष्यः अस्तोष्यतम् अस्तोष्यत स्तोष्यामि स्तोष्यावः स्तोष्यामः उ० पु० अस्तोष्यम् अस्तोष्याव अस्तोष्याम: आत्मनेपद तिबादि यादादि स्तुते स्तुवाते स्तुवते प्र० पु० स्तुवीत स्तुवीयाताम् स्तुवीरन् स्तुषे स्तुवाथे स्तुध्वे म० पु० स्तुवीथाः स्तुवीयाथाम् स्तुवीध्वम् स्तुवे स्तुवहे स्तुमहे उ० पु० स्तुवीय स्तुवीवहि स्तुवीमहि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy