SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३४२ वाक्यरचना बोध क्यादावि तादि भूयात् भूयास्ताम् भूयासुः प्र० पु० भविता भवितारौ भवितारः भूयाः भूयास्तम् भूयास्त म० पु० भवितासि भवितास्थः भवितास्थ भूयासम् भूयास्व भूयास्म उ० पु० भवतास्मि भवितास्वः भवितास्मः स्यत्यादि स्यदादि भविष्यति भविष्यतः भविष्यन्ति प्र० पु० अभविष्यत् अभविष्यताम् अभविष्यन् भविष्यसि भविष्यथ: भविष्यथ म० पु० अभविष्यः अभविष्यतम् अभविष्यत भविष्यामि भविष्यावः भविष्यामः उ० पु० अभविष्यम् अभविष्याव अभविष्याम २८. शोक-स्वप्ने (सोना) तिबादि यादादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन शेते शयाते शेरते प्र० पु० शयीत शयीयाताम् शयीरन् शेषे शयाथे शेध्वे म० पु० शयीथाः शयीयाथाम् शयीध्वम् शये शेवहे शेमहे उ० पु० शयीय शयीवहि शयीमहि तुबादि दिबादि शेताम् शयाताम् शेरताम् प्र० पु० अशेत अशयाताम् अशेरत शेष्व शयाथाम् शेध्वम् म० पु० अशेथाः अशयाथाम् अशेध्वम् शयावहै शयामहै उ० पु० अशयि अशेवहि अशेमहि धादि अशयिष्ट अशयिषाताम् अशयिषत प्र० पु० अशयिष्ठाः अशयिषाथाम् अशयिध्वम्, अशयित्वम् म० पु० अशयिषि अशयिष्वहि अशयिष्महि उ० पु० णबादि ___ क्यादादि शिश्ये शिश्याते शिश्यिरे प्र. पु. शयिषीष्ट शयिषीयास्ताम् शयिषीरन् शिश्यिषे शिश्याथे शिश्यिध्वे, शिश्यित्वे म. पु. शयिषीष्ठाः शयिषीयास्थाम् शयिषीध्वम् शिश्ये शिश्यिवहे शिश्यिमहे उ. पु. शयिषीय शयिषीवहि शयिषीमहि तादि स्यत्यादि शयिता शयितारौ शयितारः प्र० पु० शयिष्यते शयिष्येते शयिष्यन्ते शयितासे शयितासाथे शयिताध्वे म० पु० शयिष्यसे शयियेथे शयिप्यध्वे शयिताहे शयितास्वहे शयितास्महे उ० पु० शयिप्ये शयियावहे शयिप्यामहे स्यदादि अशयिष्यत अशयिष्येताम् अशयिष्यन्त प्र० पु० अशयिष्यथाः अशयिष्येथाम् अशयिष्यध्वम् म० पु० अशयिष्ये अशयिष्यावहि अशयिप्यामहि उ० पु० शय
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy