SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ परिशिष्टः २ ३३३ : स्यत्यादि वाञ्छिष्यति वाञ्छिष्यतः वाञ्छिष्यन्ति प्र० पु० वाञ्छिष्यसि वाञ्छिष्यथः वाञ्छिष्यथ म० पु० वाञ्छिष्यामि वाञ्छिष्यावः वाञ्छिष्यामः उ० पु० स्यदादि अवाञ्छिष्यत् अवाञ्छिष्यताम् अवाञ्छिष्यन् प्र० पु. अवाञ्छिष्यः अवाञ्छिष्यतम् अवाञ्छिष्यत म० पु० अवाञ्छिष्यम् अवाञ्छिष्याव अवाञ्छिष्याम उ० पु० १७. शुच् (शोके) शोक करना तिबादि यादादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन शोचति शोचतः शोचन्ति प्र० पु० शोचेत् शोचेताम् शोचेयुः शोचसि शोचथः शोचथ म० पु० शोचेः शोचेतम् शोचेत शोचामि शोचावः शोचाम: उ० पु० शोचेयम् शोचेव शोचेम तुबादि दिबादि शोचतु, शोचतात् शोचताम् शोचन्तु प्र० पु० अशोचत् अशोचताम् अशोचन् शोच, शोचतात् शोचतम् शोचत म० पु० अशोचः अशोचतम् अशोचत शोचानि शोचाव शोचाम उ० पु. अशोचम् अशोचाव अशोचाम द्यादि णबादि अशोचीत् अशोचिष्टाम् अशोचिषु: प्र० पु० शुशोच शुशुचतुः शुशुचुः अशोची: अशोचिष्टम् अशोचिष्ट म० पु० शुशोचिथ शुशुचथुः शुशुच अशोचिषम् अशोचिष्व अशोचिष्म उ० पु० शुशोच शुशुचिव शुशुचिम क्यादादि तादि शुच्यात् शुच्यास्ताम् शुच्यासुः प्र० पु० शोचिता शोचितारौ शोचितारः शुच्याः शुच्यास्तम् शुच्यास्त म० पु० शोचितासि शोचितास्थः शोचितास्थ . शुच्यासम् शुच्यास्व शुच्यास्म उ० पु. शोचितास्मि शोचितास्व: शोचितास्मः स्यत्यादि शोचिष्यति शोचिष्यतः शोचिष्यन्ति प्र० पु० शोचिष्यसि शोचिष्यथः शोचिष्यथ म० पु० शोचिष्यामि शोचिष्यावः शोचिष्यामः उ० पु० स्यदादि अशोचिष्यत् अशोचिष्यताम् अशोचिष्यन् प्र० पु० अशोचिष्यः अशोचिष्यतम् अशोचिष्यत म० पु० अशोचिष्यम् अशोचिष्याव अशोचिष्याम उ० पु० T
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy