SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२८ : स्यत्यादि स्यदादि हरिष्यसि हरिष्यथः हरिष्यन्ति हरिष्यामि हरिष्यावः हरिष्यामः हरिष्यति हरिष्यतः हरिष्यन्ति प्र० पु० अहरिष्यत् अहरिष्यताम् अहरिष्यन् म० पु० अहरिष्यः अहरिष्यतम् अहरिष्यत उ० पु० अहरिष्यम् अहरिष्याव अहरिष्याम आत्मनेपद तिबादि हर हरे हरसे हरे तुबादि हरताम् हरेताम् हरेथाम् हराव है हरस्व हर urfa हरेथे हराव हे हरामहे अहृत अहृषाताम् अहृथाः अहृषाथाम् हरन्ते वे हरन्ताम् हरध्वम् हराम है तिबादि एकवचन द्विवचन तिष्ठति तिष्ठसि तिष्ठामि प्र० पु० म० पु० उ० पु० प्र० पु० म० पु० उ० पु० हरिष्यते हरिष्येते हरिष्यन्ते प्र० पु० हरिष्यसे हरिष्येथे हरिष्यध्वे म० पु० हरिष्ये हरिष्यावहे हरिष्यामहे उ० पु० प्र० पु० अहृषत अहृढ्वम् म० पु० यादादि हरेत हरेथाः हरेय अहृषि अहृष्वहि अहृष्महि उ० पु० जह क्यादादि बहुवचन तिष्ठन्ति तिष्ठतः तिष्ठथः तिष्ठथ तिष्ठावः तिष्ठामः दिबादि अहरत अहरथाः अहरे बादि तादि हृषीष्ट हृषीयास्ताम् हृषीरन् प्र० पु० हर्ता हृषीयास्थाम् हृषीढ्वम् हर्तासे हृषीवहि हृषीवहि उ० पु० हर्ताह स्यदादि हृषीष्ठाः म० पु० हृषीय स्यत्यादि जह जह्निषे हरेयाताम् हरेयाथाम् हरेवहि ११. ष्ठां - गतिनिवृत्तौ ( ठहरना ) यादादि एकवचन अहरेताम् अहरन्त अहरेथाम् अहरध्वम् अहरावहि अहरामहि तिष्ठेत् तिष्ठे: वाक्यरचना बोध प्र० पु० म० पु० उ० पु० तिष्ठेयम् हरेरन् हरेध्वम् हरेमहि जाते जहिरे जह्नाथे अहरिष्यत अहरिष्येताम् अहरिष्यन्त अहरिष्यथाः अहरिष्येथाम् अहरिष्यध्वम् अहरिष्ये अहरिष्यावहि अहरिष्यामहि जह्रिध्वे, जह्रिवे विहे जमिहे हर्तारौ हर्तारः हर्तासाथे हर्तावे हर्ताव हर्यास्महे द्विवचन बहुवचन तिष्ठेताम् तिष्ठेयुः तिष्ठेतम् तिष्ठेत तिष्ठेव तिष्ठेम :
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy