SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ । परिशिष्ट २ तादि (२) स्यत्यादि (१) तरिता तरितारौ तरितारः प्र० पु० तरीष्यति तरीष्यतः तरीष्यन्ति तरितासि तरितास्थः तरितास्थ म० पु० तरीष्यसि तरीष्यथः तरीष्यथः तरितास्मि तरितास्वः तरितास्मः उ० पु० तरीष्यामि तरीष्यावः तरीष्याम: स्यत्यादि (२) स्यदादि (१) तरिष्यति तरिष्यतः तरिष्यन्ति प्र० पु० अतरीष्यत् अतरीष्यताम् अतरीष्यन् तरिष्यसि तरिष्यथः तरिष्यथ म० पु० अतरीष्यः अतरीष्यतम् अतरीष्यत तरिष्यामि तरिष्याव: तरिष्याम: उ० पु० अतरीष्यम् अतरीष्याव अतरीष्याम ___ स्यदादि (२) अतरिष्यत् अतरिष्यताम् अतरिष्यन् प्र० पु० अतरिष्यः अतरिष्यतम् अतरिष्यत म० पु० अतरिष्यम् अतरिष्याव अतरिष्याम उ० पु० ८. ऋ-प्रापणे तिबादि यादादि ऋच्छति ऋच्छतः ऋच्छन्ति प्र० पु० ऋच्छेत् ऋच्छेताम् ऋच्छेयुः ऋच्छसि ऋच्छथः ऋच्छथ म० पु० ऋच्छेः ऋच्छेतम् ऋच्छेत ऋच्छामि ऋच्छावः ऋच्छामः उ० पु० ऋच्छेयम् ऋच्छेव ऋच्छेम दिबादि ऋच्छतु, ऋच्छतात् ऋच्छताम् ऋच्छन्तु प्र० पु० आर्च्छत् आर्च्छताम् आर्छन् ऋच्छ, ऋच्छतात् ऋच्छतम् ऋच्छत म० पु० आर्छः आर्च्छतम् आर्छत ऋच्छानि ऋच्छाव ऋच्छाम उ० पु० आर्छम् आर्छाव आज़म द्यादि (१) द्यादि (२) आरत् आरताम् आरन् प्र० पु० आर्षीत् आष्र्टाम् आर्युः आरः आरतम् आरत म० पु० आर्षीः आष्टम् आष्ट आरम् आराव आराम उ० पु० आर्षम् आर्व आर्म णबादि क्यादादि आर आरतुः आरुः प्र० पु० अर्यात् अर्यास्ताम् अर्यासुः आरिथ आरथुः आर म० पु० अर्याः अर्यास्तम् अर्यास्त आर आरिव आरिम उ० पु० अर्यासम् - अर्यास्व अर्यास्म तादि स्यत्यादि अर्ता अर्तारौ अर्तारः प्र० पु० अरिष्यति अरिष्यतः अरिष्यन्ति अर्तासि अर्तास्थः अस्थि म० पु० अरिष्यसि अरिष्यथः अरिष्यथ अर्तास्मि अस्विः अस्मिः उ० पु० अरिष्यामि अरिष्याव: अरिष्याम: तुबादि
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy