SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट २ ३२१ स्यत्यादि (लट्) स्यदादि (लङ्ग) भविष्यति भविष्यतः भविष्यन्ति प्र० पु० अभविष्यत् अभविष्यताम् अभविष्यन् भविष्यसि भविष्यथः भविष्यथ म० पु० अभविष्यः अभविष्यतम् अभविष्यत भविष्यामि भविष्याव: भविष्याम: उ० पु० अभविष्यम् अभविष्याव अभविष्याम २. पां-पाने (पीना) तिबादि यादादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन पिवति पिबत: पिबन्ति प्र० पु० पिबेत् पिबेताम् पिबेयुः पिबसि पिबथः पिबथः म० पु० पिबेः पिबेतम् पिबेत पिबामि पिबावः पिबामः उ० पु० पिबेयम् पिबेव पिबेम तुबादि दिबादि पिबतु, पिबतात् पिबताम् पिबन्तु प्र० पु० अपिबत् अपिबताम् अपिबन् पिब, पिबतात् पिबतम् पिबत म० पु० अपिबः अपिबतम् अपिबत पिबानि पिबाव पिबाम उ० पु० अपिबम् अपिबाव अपिबाम द्यादि णबादि अपात अपाताम् अपुः प्र० पु० पपौ पपतुः पपुः अपाः अपातम् अपात म० पु० पपिथ, पपाथ पपथुः पप अपाम् अपाव अपाम उ० पु० पपौ पपिव पपिम क्यादादि तादि पेयात् पेयास्ताम् पेयासुः प्र० पु० पाता पातारौ पातारः पेयाः पेयास्तम् पेयास्त म० पु० पातासि पातास्थः । पातास्थ पेयासम् पेयास्व पेयास्म उ० पु० पातास्मि पातास्वः । पातास्मः स्यत्यादि स्यदादि पास्यति पास्यत: पास्यन्ति प्र० पु० अपास्यत् अपास्यताम् अपास्यन् पास्यसि पास्यथ: पास्यथ म० पु० अपास्यः अपास्यतम् अपास्यत पास्यामि पास्याव: पास्यामः उ० पु० अपास्यम् अपास्याव अपास्याम ३. ग्रां - गन्धोपादाने (सूंघना) तिबादि यादादि एकवचन द्विवचन बहुवचन एकवचन द्विवचन बहुवचन जिघ्रति जिघ्रतः जिघ्रन्ति प्र० पु० जिघ्रत् जिघ्रताम् जिनेयुः जिघ्रसि जिघ्रथः जिघ्रथ म० पु० जिघ्रः जिघ्रतम् जिनेत जिघ्रामि जिघ्रावः जिघ्रामः उ० पु० जिनेयम् जिनेव जिप्रेम
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy