SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २६२ - (५३) नकारान्त युवन् शब्द युवानौ युवानः यून: युवभि. युवभ्यः युवभ्यः पं० महतः यूनाम् ष० महतः युवसु स० महति हे युवानः सं० हे महन् युवा युवानम् युवानौ यूना यूने न्यूनः यूनः यूनि हे युवन् युवभ्याम् युवभ्याम् युवभ्याम् यूनोः यूनो: हे युवानी हसद्भ्याम् हसद्भ्याम् हसद्भ्याम् हसतोः हसतो: हसन् हे हसन्तौ हस हसतः हसतः हसति हसतः हसद्भिः अनडुहो: अनडुहोः _ (५५) तकरान्त शतृप्रत्ययान्त हसत् शब्द (५६) सकारान्त पुंस् शब्द हसन् हसन्तौ पुमांसौ पुमांसः हसन्तम् हसन्तौ पुमांसौ हसता पुंभ्याम् हस द्भ्यः हसद्भ्यः हसताम् हसत्सु हसन्तः प्र० पुमान् द्वि० पुमांसम् तृ० पुंसा च० पुंसे पं० पुंसः ष० पुंसः, स० पुंसि सं० हे पुमन् हसन्तः (५४) तकारान्त महत् शब्द प्र० महान् महान्तः द्वि० महान्तम् महान्तौ महान्तौ महतः महद्भ्याम् महद्भिः महद्भ्याम् महद्भ्यः महद्भ्यः महताम् 1 (५७) हकारान्त अनडुह, शब्द अनड्वान् अनड्वाहौ अनड्वाहम् अनड्वाहौ अनडुहा अडु अनडुहः अनडुहः अडुहि तृ० महता ० अनड्वाहः प्र० अनडुहः द्वि० अनडुद्भिः तृ० • अनडुद्भ्याम् अनडुद्भ्याम् अनडुद्भ्यः च० अनडुद्भ्याम् अनडुद्भ्यः पं० वाक्यरचना बोध अनडुत्सु स० स्त्रियाम् हे स्त्रि महद्भ्याम् महतोः महतोः हे अनड्वन् हे अनड्वाही हे अनड्वाहः सं० महान् महत्सु हे महान्तः पुंभ्याम् पुंभ्याम् पुंसोः पुंसो: स्त्रीलिंगशब्दाः (५८) ईकारान्त स्त्री शब्द स्त्री स्त्रियम्, स्त्रीम् स्त्रियौ स्त्रिया स्त्रियै स्त्रिया: अनडुहाम् ष० स्त्रिया: पुंसः पुंभिः पुंभ्यः पुंभ्यः पुंसाम् पुंसु हे पुमांस हे पुंमांस: स्त्रियौ स्त्रियः स्त्री:, स्त्रियः स्त्रीभ्याम् स्त्रीभिः स्त्रीभ्याम् स्त्रीभ्यः स्त्रीभ्याम् स्त्रीभ्यः स्त्रियोः स्त्रीणाम् स्त्रियोः स्त्रीषु स्त्रियौ हे स्त्रियः
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy