SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ० २८८ (३४) तद् शब्द (नपुंसक) तत् ते तानि तत् ते तानि शेष रूप पुल्लिगवत् (३५) यद् शब्द (नपुं) यत् ये यानि यत् ये यानि शेष रूप पुल्लिगवत् वाक्यरचना बोध .: (३५) यद शब्द स्त्रीलिंग प्र० या ये याः याम् ये याः । यया याभ्याम् याभिः याभ्याम् याभ्यः यस्याः याभ्याम् याभ्यः यस्याः ययोः यासाम् स० यस्याम् ययोः यासु यस्य (३६) अदस् शब्द (j) (३७) इदम् शब्द (पुं) असौ अमू अमी प्र० अयं इमो इमे अमुम् अमू अमून् द्वि० इमम्, एनम् इमो, एनौ इमान्, एनान् अमुना अमूभ्याम् अमीभिः तृ० अनेन, एनेन आभ्याम् एभिः अमुष्मै अमूभ्याम् अमीभ्यः च० अस्मै आभ्याम् एभ्यः अमुष्मात् अमूभ्याम् अमीभ्यः पं० अस्मात् आभ्याम् एभ्य: अमुष्य अमुयोः अमीषाम् प० अस्य अनयोः, एनयोः एषाम् अमुष्मिन् अमुयोः अमीषु स० अस्मिन् अनयोः, एनयोः एषु प्र० द्वि० (३६) अदस् शब्द (स्त्रीलिंग) असो अमू अमूः अमूम् अमू अमूः अमुया अमूभ्याम् अमूभिः अमुष्य अमूभ्याम् अमूभ्यः अमुष्याः अमूभ्याम् अमूभ्यः अमुष्याः अमुयोः अमूषाम् अमुष्याम् अमुयोः अमूषु तृ० (३७) इदम् शब्द (स्त्रीलिंग) इयं इमे इमाः इमाम् इमे इमाः अनया आभ्याम् आभिः आभ्याम् आभ्यः अस्याः आभ्याम् आभ्यः अस्याः अनयोः आसाम् अस्याम् अनयोः आसु च० अस्य पं० प० । स० (३६) अदस् शब्द (नपुंसक) अदः अमू अमू अनि अमूनि अदः अमू अमूनि शेष रूप पुल्लिगवत् प्र० द्वि० (३७) इदम् शब्द (नपुंसक) इदं इमे इमानि इदं इमे इमानि ___ शेष रूप पुल्लिगवत्
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy