SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८४ (१५) सकारान्त चन्द्रमस् शब्द चन्द्रमाः चन्द्रमसौ चन्द्रमसौ चन्द्रमसम् चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमसे चन्द्रमोभ्याम् चन्द्रमसः चन्द्रमोभ्याम् चन्द्रमसः चन्द्रमसोः चन्द्रमसि चन्द्रमसोः हे चन्द्रमः हे चन्द्रमसौ (१६) ईकारान्त नदी शब्द नदी नद्यौ नदीम् नद्यौ नद्या नाँ चन्द्रमसः चन्द्रमसः चन्द्रमोभिः चन्द्रमोभ्यः चन्द्रमोभ्यः नद्याः नद्या: नद्याम् हे नदि हे नद्यौ चन्द्रमसाम् चन्द्रमसुः हे चन्द्रमसः नद्यः नदी: नदीभ्याम् नदीभिः तृ० नदीभ्याम् नदीभ्यः च० नदीभ्याम् नदीभ्यः पं० नद्योः नदीनाम् नद्योः नदीषु हे नद्यः वाक्यरचना बोध (१६) नकारान्त अष्टन् शब्द प्र० अष्ट, अष्टौ द्वि० अष्ट, अष्टौ स्त्रीलिंगशब्दाः (१७) आकारान्त सोता शब्द सीता सीते सीता: प्र० बुद्धिः सीताम् सीते सीता: द्वि० बुद्धिम् सीतया सीताभ्याम् सीताभिः तृ० बुद्ध्या सीतायै सीताभ्याम् सीताभ्यः च० सीतायाः सीताभ्याम् सीताभ्यः पं० सीतायाः सीतयोः सीतानाम् ष० सीतायाम् सीतयोः सीतासु हे सीता: बुद्ध्यं बुद्धये सी तृ० च० पं० Яо द्वि० ष० स० सं० ष ० स० सं० स० सं० हे बुद्धे (१८) इकारान्त बुद्धि शब्द बुद्धी बुद्धी अष्टभिः, अष्टाभिः अष्टभ्यः, अष्टाभ्यः अष्टभ्यः, अष्टाभ्यः अष्टानाम् अष्टसु, अष्टागु बुद्ध्या:, बुद्धेः बुद्ध्याः, बुद्धेः बुद्ध्योः बुद्ध्याम्, बुद्धो बुद्ध्योः हे बुद्धी धेनुः धेनुम् धेन्वा बुद्धयः बुद्धी: बुद्धिभ्याम् बुद्धिभिः (२०) उकारान्त धेनु शब्द धेनू धेनवः धेनू धेनूः धेनुभ्याम् धेनुभिः . धेनुभ्याम् धेनुभ्यः बुद्धिभ्याम् बुद्धिभ्यः बुद्धिभ्याम् बुद्धिभ्यः बुद्धीनाम् बुद्धिषु हे बुद्धयः धेन्व, धेनवे धेन्वाः, धेनोः धेन्वाः, धेनोः धेन्वाम्, धेनौ धेनुभ्याम् धेनुभ्यः धेन्वोः धेनूनाम् धेनुषु हे धेनवः धेन्वोः
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy