SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७० वाक्यरचना बोध नियम ७२३ क-अपादान में (स्कन्दादिभ्योऽपादाने ६।१७) स्कन्द् आदि धातुओं से अनट् प्रत्यय अपादान में होता है। प्रस्कन्दति यस्मात् स प्रस्कन्दनः । प्रपतनः, प्रश्च्योतनः, प्रस्रवणः, निर्झरणः, अपादानं, शंखोद्धरणः । ख-आधार में (साधनाधारयोः ६।११८) आधार में अनट् प्रत्यय होता है। गौ र्दुह यतेऽस्यां गोदोहनी। शक्तुधानी। तिलपीडनी। शयनं, आसनं, अधिकरणं, आस्थानम् । खल प्रत्यय नियम ७२४- (दुःस्वीषत्सु कृच्छाकृच्छ्रार्थेषु खल् ६।१।१७) दुस्, सु, ईषत्-ये पूर्व पद में हों तो कष्टसाध्य और सुखसाध्य के अर्थ में खल् प्रत्यय होता है । यह प्रत्यय कर्म में होता है । इसके योग में कर्म में प्रथमा और कर्ता में तृतीया विभक्ति होती है। जैसे—अयं पाठस्त्वया सुबोधः । ईषत्करः कटो भवता । दुष्करं ब्रह्मचर्यं मनुजः।। शिष्यते दुःशासनः, दुःशासः । सुशासनः, सुशासः । ईषच्छासनः, ईषच्छासः । दुर्योधनः, दुर्योधः । दुर्दर्शनः, दुर्दर्शः । दुर्धर्षणः, दुधर्षः । दुर्मर्षणः, दुर्मर्षः । दुस, सु, इषत् शब्द पू१५५ rut it..... है। दुष्पानं पयो भवता । सुपानं पयो भवता । ईषत्पानं पयो भवता। नियम ७२६-(शासियुधिदृशिधृषिमृषिभ्यो वा ६।१।२०) दुस्, सु और ईषत् शब्द पूर्वपद में हो, तो कष्ट साध्य एवं सुखसाध्य अर्थ में शास् युध्, धृष् और मृष्- इन धातुओं से आन प्रत्यय विकल्प से होता है । दुःखेन शिष्यते दुःशासनः, दुःशासः । सुशासनः, सुशासः । ईषच्छासनः, ईषच्छासः । दुर्योधनः, दुर्योधः । दुर्दर्शनः, दुर्दर्शः । दुर्धर्षणः, दुधर्षः । दुर्मर्षणः, दुर्मर्षः । प्रयोग वाक्य रोदनं बलानां बलमस्ति । रात्रौ वृद्धस्य रोदनं श्रुत्वा बीरबल: तस्य पार्वे जगाम । सुतस्य जननं कस्य कृते प्रमोदविषयं नास्ति । पापिनां शयनमेव वरम् । भुजंगानां पयःपानं केवलं विषवर्धनस्य निमित्तं भवति । रोगिणः पाद्यं तस्य गमनं लाभप्रदमभूत् । पुस्तकस्याध्ययनेन ज्ञानं वर्धते । धनस्य नशनं श्रेष्ठिनः मृत्योः बीजमासीत् । इदं कार्यं भवतां कृते दुष्करं मास्ति। संस्कृत में अनुवाद करो - --- --- ---- कारक है । बालक का रोना उसको नहीं सुहाता । तत्व को जानना हर श्रावक के लिए जरूरी है । बालिका का अध्ययन करना जरूरी है। वर्षा ऋतु में वर्षा का होना स्वाभाविक है। गाय को दुहना भी एक कला है।
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy