SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ वाक्यरचना बोध बनाने का सरल उपाय है-तुम् प्रत्यय के जो रूप बनते हैं उनमें तुम् के स्थान पर तृ लगा दें तथा धातुओं को गुण और सेट् धातुओं से इट् कर दें। तृच् और तृन् प्रत्ययान्त शब्द पुल्लिग में कर्तृ और स्त्रीलिंग में ईप लगाकर नदी की तरह चलते हैं। की, ही, पठित्री आदि। नियम नियम ६०६-(भावे ५।४।१२०) भाव (धातु के अर्थ) में णक प्रत्यय होता है स्त्रीलिंग में। आसिका, शायिका, जीविका, कारिका। नियम ६१०-(संज्ञायां णक: ५।४।११७) भावाकों अर्थ में धातु से णक प्रत्यय होता है स्त्रीलिंग में, यदि वह शब्द कोई संज्ञा वनता हो तो। प्रच्छद्यतेऽनयेति प्रच्छदिका। प्रवाहिका, विचिका, प्रस्कन्दिका, विपदिका (ये रोग के नाम हैं)। अभ्योषखादिका, अवोषखादिका, सालभजिका (ये क्रीडा के नाम हैं)। - नियम ६११-(पुंस्यपि क्वचित् ५।४।११८) भावाको अर्थ में कहीं कहीं धातु से णक प्रत्यय होता है पुल्लिग में। अरोचनं न रोचतेऽस्मिन् इति वा अरोचकः । अनाशकः, उत्कन्दकः, उत्कर्णकः ।। , नियम ६१२-(पर्यायाहर्णोत्पत्तिषु ५।४।११६) पर्याय, अर्ह, ऋण और उत्पत्ति इन अर्थो में स्त्रीलिंग में धातु से भावाको के अर्थ में णक प्रत्यय होता है । भवत: आसिका, भवतः शायिका, भवतः अग्रगामिका। (आसितुं शयितुं अग्रेगन्तुं च भवतः क्रमः) । अर्हणमर्हः योग्यता । अर्हति भवान् इक्षुभक्षिकाम्, ओदनभोजिकां, पय: पायिकाम् । ऋणं यत् परस्मै धार्यते । इक्षुभक्षिकां मे धारयसि । उत्पत्तिः जन्म । इक्षुभक्षिका मे उदपादि । प्रयोगवाक्य __ अमी गुणानां ग्राहकाः सन्ति अत एव सर्वत्र गुणान् दृग्गोचरी कुर्वन्ति । इयं न केवलमध्यापिका एव अपितु तर्कशास्त्रस्य अन्वेषिकापि वर्तते । शासनस्य नेतारो विचक्षणाः अभूवन् । अद्यतन्याः परिषद: काऽधिनेत्री भविष्यति । किमेते सर्वेऽपि पाठं विस्मर्तारः। अहो ! किशोरी चापि ीवाणवाणीमधिकर्ती । अस्मिन् ग्रामे संस्कृतस्य वेदकाः वेत्तारः वा कियन्त: जना: सन्ति । यथार्थस्य श्रावका: श्रोतारः वा विरला एव भवन्ति । प्रश्न प्रच्छकाः प्रष्टारः वा कुत्र जग्मुः । पुत्रस्यःमारकाः मरिः वा क्व पलायाञ्चक्रुः । कुमार्गस्य रोधकाः रोद्धारः वा विरलाः भवन्ति । आचार्य नीरं पाता मुनि: कुत्रत्योऽस्ति । ज्ञानं दाता अध्यायक: दाक्षिणात्योऽस्ति । श्लोकान् वक्त्री साध्वी इहत्यास्ति। संस्कृत में अनुवाद करो (तच, या तन् प्रत्यय के प्रयोग करो) संसार का करने वाला, हरने वाला, और धारण करने वाला कौन
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy