SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४८ वाक्यरचना बोध कौशलं दृष्ट्वा, द्विधा मोदो जायते । डा० राधाकृष्णः दाक्षिणात्यः आसीत् । यौष्माकेन माधुर्येण नैपुण्येन च सर्वः विवादः विनष्टः । त्वदीया भगिनी मदीया भातृजाया अस्ति । साधवः प्रतिदिनं देवसिकं रात्रिकं च प्रतिक्रमणं कुर्वन्ति । २. निम्नलिखित शब्दों का वाक्यों में प्रयोग करो और बताओ किस अर्थ में कौन-सा प्रत्यय हुआ है पाश्चात्यः, पौरस्त्यः, ग्रामीणः, माहेयः, पारावारीणः, जनकीयः, ततस्त्यः, पाक्षिकः। ३. निम्नलिखित शब्दों के अर्थ बताओप्रतिरूपम, संवित, ख्यापना, गोणी, वृद्धिः, विनिमयदलम् । ४. ईड्, आस् और चक्ष धातु के तुबादि, द्यादि और स्यत्यादि के रूप लिखो।
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy