SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ . . अर्हन्तः सुरनाथपूजितपदाः सिद्धाश्च सिद्धिं गताः । आचार्या जिनशासनानतिपराः पाठोधता वाचकाः। अङ्गानां निपुणाच संयमभृतौ पूज्या मुनीनां गणाः तत्सर्व विदितं भवेधृदि यदि स्यादागमानां मतिः ॥ रम्यैषा गुर्जरत्रा जिनपतिभवनैः साधुभिः सज्जनाच्यः, श्राद्धस्तीर्थादिभक्तः शुभतरकरुणैः पात्रपोषकदक्षैः । यावत्सा क्रोडभागे धरति गुणगणाधारवेलाकुल तु तापी तापापहारप्रगुणमहपद पत्तनं सूर्य नाम ॥ दत्ता येन शमेशिना मुनिगणायाऽऽसागमानां श्रुतिः, सिद्धाद्रौ सुरते च चेत्ययुगलेऽध्यारोहयचागमान । सच्छास्त्रोद्धतिकर्मठः स्थितिकृते शैलेषु तानेषु च । सिद्धयै स्तान्नृपबोधनो मुनिपतिः सूरीश आनन्दयुक् ॥ ___स्वस्ति श्री परमपावन मंगलकारी सुरासुरेन्द्रपूजित सर्व तीर्थकर भगवानों को तथा परम सारभूत जैनागम को नमस्कार करके श्री जिनचैत्य उपाश्रयादि अनेक धर्मस्थान विभूषित महाशुभ स्थाने........ ......देवगुरु भक्तिकारक नमस्कार महामंत्र स्मारक, सर्वज्ञ शासन रसिक श्रमणोपासक श्रीमान् श्रेष्ठिवर्य......आदि संघ समस्त योग्य श्री सूर्यपुर (सूरत) से. श्री आगमोद्धारक संस्था का सादर प्रणाम स्वीकृत हो। Ft.
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy