________________
१६
पूज्य आगमोद्धारक - आचार्यप्रवर श्री आनन्दसागरसूरीश्वर
-
गुण-स्तुति :
ज्ञातनन्दनम् ।
प्रवर्त्तमानतीर्थेश वन्दित्वा सूरिराजं सद् गुरुमानन्दसागरम् ॥ १॥ -
स्तवीमि
देशे मनोहारिणि गुर्जराख्ये
श्री विक्रमाद् भूगुणनन्दचन्द्रे (१९३१) ।
वर्षे पुरं कप्पडवसज्ञ व्यघात्
पवित्र निजजन्मना यः ॥२॥
मुन्यब्धिनिध्यनजसमे (१८४७)
गणीनां बहेरवारांनिधिसद्गुरुणाम्
पादारविन्दे ललनादिसङ्ग हित्वा
व्रतं यः स्व्यकरोद् युवत्त्वे ॥ ३॥
यं वत्सरे, वेदहयाङ्कचन्द्रे (१९७४)
सूर्ये पुरे सूरिपदेन पूज्यम् । व्यभूषयत् सङ्घकृतात्सवेन गुणेादधिः श्रीकमल। ख्यस रिः ||४|| वाचंयमानां च परःशतानां श्रुतार्थिनां पत्तनमुख्यपृषु । षाण्मासिकीः सप्त जिनागमानां यो
वाचना अर्पितवान् श्रुतशः ||५||