SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ णमोऽत्थु ण समणस्स भगवओ महावीरस्स श्रीवर्धमानजैनताम्रपत्रागममंदिर प्रशस्तिः जिनेन्द्रा यदीयात् प्रभावात्समस्ता, यतः शाश्वतत्व जिनेशागमानाम् । स्वतः सिद्धभावास्ततः सङ्घसार्था, नितान्त नर्ति कुर्वते शुद्धभक्त्या ॥१॥ जनानन्द्याकाङ्क्षा भवति विपुला साऽऽगमतते स्ततस्तां देवेशाः स्फुटतरमुदाऽहन्ति सततम् । समस्तार्थोद्योतां सुरनरनिकायप्रकटिकां, ----- जगत्यां धर्मोऽयं जयतु सततं ह्यागममयः ॥२॥ श्रीवीरजिनेश्वरस्य २४७४ तमे श्री विक्रमार्क स्य २००४ तमे हायने माघशुक्लतृतीयायां श्रीसिद्धक्षेत्रीयागममन्दिरानुकृतिमति श्रीसुरत-गोपीपराभूषणे श्रीआगमोद्धारकाख्यसंस्थया कारिते श्रीवर्धमानजेनताम्रपत्रागममन्दिरे विंशत्यधिकशतेन जिनबिम्बानां पश्चचत्वारिंशता ताम्रपत्रीयागमानां च शोभिते प्रतिष्ठा कारिता श्रीमत्तपोगच्छीयागमोद्धारकानन्दसागरसूरिणा श्रेयसे स्तात्तीमर्थ ॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy