SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ वर्धमान जिनागम - मन्दिराख्यां सुश्रावकाः संस्थामस्थापयन् तत्र पृथक पृथकपुरस्थिताः ||१८|| आरासरीयशिलास धवलासु दृढासु च । ૫ ૪ शरवेदान् ततः संस्था सिद्धान्तानुदकीरयन् ॥ १९ ॥ उत्कीर्णागमशिलाभिः सहागमप्रणायिनाम् । प्रतिमाः स्युस्तदा भव्य - मिति पूज्यैर्विचारितम् ॥ २० ॥ ज्ञात्वा विचार सूरीणां संस्था च निरमापयत् । भव्याकृतीस्तथा माना - पेता मूर्तीः परःशताः ||२१|| शिलारूढागमानां च प्रतिमानां जिनेशिनाम् । संस्थापनाय मन्दिर संस्थयाऽथ विचारितम् | ||२२|| आसीत् सूर्यपुरे श्राद्ध: फूलचन्द्रेतिसञ्ज्ञकः । उदारस्तस्य च्छगन भाईत्यारव्या वरः सुतः || २३॥ जवेहरी शान्तिचन्द्रोऽस्ति तत्सूनुर्गुरुभक्तिमान् । सहस्रै रुप्यकैस्तस्य बाणलेोचनसंमितैः ||२४|| क्रीता च तलहट्टिका - समीपस्था वसुन्धरा । संस्थाssगमन्दिर निर्माणार्थं नृपान्तिकात् ||२५|| - ४ ९९१ वक्रमीये नदीशाङ्क - नन्देन्दुवत्सरे तिथौ । दशभ्यां राधशुक्लस्य समह विधिपूर्वकमृ || २६ ॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy