SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ शश्वत्सौख्यनिधानदाननिपुणं शक्रादिसङ्घाचित श्रीमद् गौतममुख्यमुख्यमुनिपैदृब्ध्वाऽपितं मुक्तये । श्रीसङ्घाय सदा सदागमवरं ज्ञानादिरत्नाकरमालोक्यागममन्दिरे शुचिधियः सन्तु प्रसन्नाः सदा ॥३॥ अईन्तो भगवन्त इदगुणदाः सिद्धाः सदाचारिण आचार्या वरपाठकाः श्रुतधरा मोक्षोद्यताः साधवः । दृग्ज्ञानाचरणैस्तपोभिरुदिता सेव्येयमाप्तोदिता शश्वत्सौख्यकरी पदालिरिह श्रीसिद्धचक्राश्रिता ॥४॥ जिणबिंबपइठं जे करंति तह कारवें ति भत्तीए । अणुमन्नति पइदिणं सव्वे सुहभाइणा हुंति दव्य तमेव मन्ने जिणबिंबपइछणाइकजेसु । ज लग्गई त सहलं दुग्गइजणणं हवइ सेसं योऽदादागमवाचना प्रशमिनां येनोद्धता आगमा ज्ञान यस्य समग्रशास्त्रविषयं चारित्रमत्युज्ज्वलम् । यो राजप्रतिवधिकृद् मुनिवरः सद्धर्मदेष्टा सदा श्रीआनन्दपयोनिधिर्विजयते नित्यं स सूरीश्वरः ॥७॥ સ્વસ્તિ શ્રી પરમ પાવન મંગળકારી સર્વ તીર્થકર ભગવંતેને તથા પરમતરણતારણ જૈનાગમને નમસ્કાર કરીને શ્રી જિનચૈત્યઉપાશ્રયાદિ ધર્મસ્થાનેથી વિભૂષિત મહાશુભસ્થાને .................३४३४२४ नमः॥२ . . . . . . . . . . . . . . .. . . . . . . . . . . .. .. . . . .
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy