SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २८६ शत्रुञ्जयाद्रेस्तलहट्टिकायां शिलासमुत्कीर्णकृतान्तमेकम् । द्वैतीयिक सुन्दरताम्रपत्रो-कीर्णागम सरतबन्दिरे च ॥१०॥ अन्यान्यपीत्थं सुकृतानि जैन-बिम्धप्रतिष्ठाप्रमुखानि सरिः । विधाय षट्शून्यनोऽक्षिवर्षे (२००६) __ध्यानस्थितः सूर्यपूरेऽगमयाम् ॥११॥ इति स्तुतः संयमादि-गुण माणिक्यसागरः । सदा जयतु सूरीश आचार्याऽऽनन्दसागरः ॥१२॥ पू० आगमोद्धारक-आचार्यप्रवरश्री आनन्दसागरसूरीश्वर गुण-स्तुतिः । प्रवर्तमानतीर्थेश वन्दित्वा शातनन्दनम् । स्तवीमि सूरिराज सद्-गुरुमानन्दसागरम् ॥१॥ देशे मनोहारिणि गूर्जगल्ये, श्रीविक्रमाद् भृगुणनन्दचन्द्रे १८३१ । वर्षे पुरं कप्पडवक्षसज्ञ, व्यधात् पवित्र निजजन्मना यः ॥२॥ नेमावणिगवंशभवोऽभवत् पिता, श्रीमग्नलाळेत्यभिधेो यदीयः । माता सुशीला यमुनाभिधाना, भ्राता सुधीः श्रीमणिलालनामा ॥३॥ संसारनैर्गुण्यविदो यदीयौं, वृद्धः पिता, ज्येष्ठसहोदरश्च । प्रपन्नवन्तौ विनयाभिधान-गुराः पदाजे चरण जिनोक्तम् ॥४॥ मुन्यधिनिध्यजसमे(१८४७)गणीनां, जवेरवारांनिधिसद्गुरूणाम् । पादारविन्दे ललनादिसङ्ग, हित्वा व्रतं यः स्व्यकरोद युवत्वे ॥५॥
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy