SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारक - आचार्यदेव १००८ श्री आनन्दसागरसूरीश्वरस्तुत्यष्टकम् । श्रीजैनशासनन भोमिहिरायमाण सज्ज्ञानसं यमशमा दिगुणाम्बुराशिम् । आप्तागमाद्धृतिकर कृतभूपबोध २८१ मानन्दसागरगुरुं प्रणमामि सूरिम् ||१|| आसीज्जनुः कपडव'जपुरे यदीय नाम्ना च यस्य यमुना जननी सुशीला | श्रीमनलाल इति यज्जनकः प्रशान्त आनन्दसागरगुरु प्रणमामि सूरिम् ||२|| ७ ४ ८ यो वैक्रमे मुनियुगाङ्कमृगाङ्क (१८४७) वर्षे जहेरसागर - मुनीश्वर पादपद्मे । आदत चारु चरणं शिववर्त्म धीर आनन्दसागरगुरुं प्रणमामि सूरिम् ||३|| प्राचीन पुस्तकसमुद्धरणाय देव चन्द्रादिनामकलितः प्रथितः सुकेाशः । यस्योपदेशमधिगम्य जनिं प्रपन्न आनन्दसागरगुरु तमह प्रवन्दे ||४||
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy