SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [४१] एतानि पञ्चकर्माणि,त्यक्तव्यानि सुखेच्छया॥१०॥ दन्त लाक्षा रसादीनां, केशादेः क्रयविक्रयौ । क्रियेते धन लाभाय, आत्म लाभो न चिन्त्यते॥१०॥ उदरार्थ ह तत्सर्वमुदरमत्र तिष्ठति । तद्वाराऽशुभकर्माणि,चित्वायाति भवान्तरे॥१०॥ घोरातिघोर वैपाकः, परत्र तेन भुज्यते । साहाय्य परिदानाय, न तेन सह गच्छति ॥१०६॥ धनानामुपभोगं ते, मिलित्वा कुर्वते सदा । न तवोपकृतिं कांचिन्मन्यन्ते वै कदाचन ॥१०७॥ यंत्रपीडन कर्माणिः, निर्लाछनं तथैव च । वनादौ दव दानादि, तडाग जल शोषणम् ॥१०॥ असती पोषणादीनि, कर्माण्येतानि पंच वै। सामान्यान्यव बोध्यानि, विचारोऽत्र विधीयते॥१०॥ कुम्भकारान्न भ्राजादि, द्वारेष्टिका यवादीनाम् । अन्येषामपि तादृशां, कर्मणां करणादितः॥११०॥ वृक्षादयश्च ज्वाल्यन्ते, आशुशुक्षणि योगतः। अग्नियोगश्च यत्रैव, तदङ्गार क्रियोच्यते ॥१११॥ वनस्थितस्य वृक्षस्य, छित्वा पत्र-फलानि च ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy