SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ योगनैकवादिवराणां च, वादे जित्वा हि तत्क्षणे। . स्वीय चमत्कृतिश्चैव, सूरिभिर्दर्शिताः खलु ॥३५७ उत्तराध्ययने सूत्रे, गम्भीरार्थेन संयुता। न्यायगर्भितटीकाऽपि, रचिता बुद्धियोगतः ॥३५८ पाइटीकाभिधाना च, प्रसिद्धा जैनशासने । सप्तशतं च श्रीमालकुटुम्बानां च बोधनम् ॥३५६॥ अपूर्वशक्तियोगेन, सरिणा च कृतं तदा । अतीववादशक्त्या च, भोजराजेन हर्षतः ॥३६०॥ वादिवेतालरूपश्च, दत्तोपाधिश्च तत्क्षणे । तत्सभायां च तैरेव, पदं कवीन्द्रनामकम् ॥३६१॥ सम्प्राप्त विज्ञयोगेन, वादिचक्रित्वकं परम् । एवमनेकरूपा च पदवी तेषां च मीलिता ॥३६२॥ गूर्जराभिधभीमश्च, भोजश्च मालवाधिपः । सन्मानं गुरुदेवानां, कुर्वन्ति नैकरूपतः ॥३६३॥ थारापद्रीय चौहाण-जातीनां प्रतिबोधनम् । प्रभावशालिना तेन, सूरिणा च कृतं तदा ॥३६४॥ ___मलधारिअभयदेवसूरिस्वरूपम् गौर्जरदेशवास्तव्य, कर्णदेवेन तत्क्षणे ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy