SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ योग [६८६] संस्कृतं प्राकृतं ज्ञानं, प्रचुर परिज्ञायताम् । तत्सदृशोहि विज्ञश्च, तत्काले भारते नहि ॥२५२॥ जैनदर्शनशास्त्राणि, शुद्धन्याययुतानि च । निर्मापितानि जैनेषु, विद्यन्ते खलु भारते ॥२५३॥ आद्य निर्मापणं न्यायशास्त्राणां सूरिणा कृतम् । तत्पश्चान्यायशास्त्रस्य, ग्रन्थानकाश्च निर्मिताः ॥ सर्वांगमीय ग्रन्थानामनुवादश्च संस्कृते । कर्तव्ये स्वीय जिज्ञासा, दर्शिता संघसम्मुखे ॥२५५ नमस्कारमहामंत्रानुवादश्च कृतस्तदा। तच्छ्रुत्वा संघमुख्येन, प्रायश्चित्तं प्रदर्शितम् ॥२५६ तत्प्रायश्चित्तरूपेण, विक्रमप्रतिबोधनम् । कृतं च गुरुदेवेन, बहुयुक्तिप्रयोगतः ॥२५७॥ विक्रमीय चरित्राच्च, विज्ञेयं ज्ञानशालिना । अत्र तु नाममात्रेण, दर्शितमधुना मया ॥२५८॥ सिद्धाचलस्य यात्रायै, महासंघश्च योजितः । निष्कासितो महानेव, विक्रमेणैव तत्क्षणे ॥२५६॥ ओङ्कारनगरे जैनमन्दिरं नूतनं कृतम् । अश्वाववोधतीर्थस्य, उद्धारोऽपि कृतः खलु ॥२६०॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy