________________
योग
[३४] पतन्ति राज मार्गेऽपि, नृत्यन्ति रोदयन्ति च ॥४२॥ गोपनीय स्ववस्तूनि, प्रकाशयन्ति हेलया। असंबद्धं प्रजल्पन्ति असभ्यमाचरन्तथा ॥४३॥ सज्जनान्दुर्जनांश्चैव, वेत्तिन स्वपरान्तथा । यद्वा तद्वा प्रजल्पन्ति, विचार शून्यता हृदः ॥४४॥ च्यात्तमुखः पथे भूत्वा, नग्नः स्वपिति चत्वरे । मूत्रयन्ति मुखे श्वानः,कुर्वन्ति वा शकृदपि ॥४५॥ शरीरे रजसा व्याप्ते, कदाऽशुचौ पतत्यपि । अशुचि रूप देहस्स्यादतो, मद्य विवर्जयेत् ॥४६॥ शाम्बादि यादवाः केचिदरण्यं प्राप्नुवन्कदा। तरुच्छन्न निकुञ्जषु, दृष्टास्तैमैद्यवापिका ॥४७॥ मद्यमतोव पित्वाच, जाता उन्माद पोषकाः। असंबद्ध प्रजल्पन्ति, नृत्यन्ति गीत गायिनः॥४८॥ द्वैपायन समीपे ते, गत्वा गाली ददत्यपि । ताडयन्ति च लोष्टेन, वचोभिस्तर्जयन्ति ते ॥४॥ एतेषां यादवानांच, उन्माद कारणादितः। क्रोधावेशेन जातंच, वपुस्तस्य भयंकरम् ॥५०॥ रौद्र ध्यान वशेनैव, परिणाम विपर्यतः।