SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ फलनिरूपणपरिशिष्टम् । , विभूतिवर्णनं चैव यथायोगे प्रदर्शितम् । विभूतिपादप्रस्तावे, अत्रापि तत्प्रदर्श्यते ॥ १ ॥ अहिंसा परिपूर्ण च योगिना येन पाल्यते । तस्य महात्मनो दृष्टिपाता रादि शाम्यति ॥२॥ विना व्याख्यान कर्त्तव्ये, केवल दृष्टिमात्रतः । जन्मजातानि वैराणि, त्यजन्ति जन्तवः सदा ॥३॥ भगवद्द शनाकाले समवसरणे शुभे । , प्राणिनः क्रूरहिंसायाः आगच्छन्ति च सत्वरम् ॥४॥ मृगा मृगेन्द्रसिंहादिं दृष्ट्वा च प्रेमभावतः । एकस्मिन् स्थानके सर्वे, स्थित्वा शृण्वन्ति देशनाम् । अनन्तशक्तियुक्तानां तीर्थकृतां समीपके । अतिशयत्वहेतुश्च, आगतौ यदि कथ्यते ||६|| तदाऽत्र किमु कथ्येत, यत्रातिशयता नहि । अहिंसा केवला शुद्धा हेतुत्वेन निगद्यते ॥७॥ येऽतिशयात्प्रमुक्ताश्च बलदेवादिसाधवः । तेषां महामुनीनां च समीपे चागतिः कथम् ॥८॥ ,
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy