SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [६२३] माध्यस्थदृष्टिमाश्रित्य, हरिभद्रण सूरिणा । गुणग्राहकता सर्वा, हृदये प्रकटीकृता ॥२०॥ स्वान्ते स्याद्वादतायेषां, दृढभावेन चागता । स्थाद्वादमूर्तिरूपाणां, सर्व तेषां च गोचरम् ॥२०४ पूर्णेश्च तादृशे कार्ये, पूर्णता नैव हीयते । अपूर्णानां च कर्तव्ये, सर्वं तत्परिणश्यति ॥२०॥ पूर्णश्रद्धाधनं येषां, मानसे सर्वथा वसेत् । मिथ्याश्रुतं तु तेषां वै सम्यग् रूपेण जायते ॥ तादृग्दृष्टान्तमाश्रित्यमादृशै! विधीयते । आगामिवालजीवाश्च, नो गच्छेयुर्हि चोत्पथे ॥ चित्तप्रसन्नतायाश्च, वाधा केनापि नो भवेत् । तत्तप इति विज्ञेयं, योगमार्गत्वकांक्षिभिः ॥२०८॥ तदेव हि तपः कार्य, दुर्ध्यानं यत्र नो भवेत् । येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च ॥ कषायमन्दतावृद्धिहेतुस्त्वाभ्यन्तरं तपः । ध्यानपुष्टिनिमित्तं तत्तादृशं जैनशासने ॥२१०॥ द्विविधं च यथा जैने, तथा योगे न दश्यते । विभिन्नताऽच तेनैव, ज्ञातव्या ज्ञानचक्षुषा ॥२११
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy