SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [ ५८७ ] वायूनां प्रेरणेनैव, किन्तु तिर्यक् च गच्छति । तथा च सिद्धजीवानां दृष्टान्तं प्रविचार्यताम् ॥२२१ कर्माष्टकस्य लेपेन, जीवतुम्बं भवोदधौ । मज्जति योगमार्गेण, दृष्टान्तं प्रविचार्यताम् ॥२२२ जीवतुम्बं च लोकान्तं धर्माधर्मावधिस्तथा । तावत्पर्यन्तकं याति नोर्ध्व ततोऽपि गच्छति ॥ कर्माष्टकवियोगेन, गौरवस्य वियोगतः । नाधोऽपि याति सिद्धश्च परप्रेरणशून्यतः ॥२२४॥ तिर्यगपि न याता सः अतो लोकान्तके स्थितः साद्यनन्तस्थितिकत्व, पर्यन्तं परितिष्ठति ॥ २२५॥ साद्यनन्तस्वरूपं तदमुपमं स्वभावजम् । अव्याबाधं च तत्सौख्यं, सर्वज्ञेनैव प्राप्यते ॥ २२६ शङ्कासमुत्थानम् - सादिकथमनन्तं स्याद्युक्त्या च नैव युज्यते । सादित्वं यत्र दृष्टं वै, तस्य विनाशता घ्र वम् ॥२२७ यथा घटादिकं सादि तस्य ध्वंसो विलोक्यते । तथैव सिद्धिसौख्यस्य, विनाशे नैव संशयः ॥ २२८
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy