SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [ ५८३ ] प्रयोजनस्य राहित्याद् योगिना न वितन्यते ॥ १८७॥ काययोगस्य व्यापृतिः, केवलैव तदा भवेत् । आद्याष्टमक्षणे चौदारिककायस्य योगता ॥ १८८ ॥ द्वितीयषष्ठकाले च पुनरौदारिकं ततः । वहिष्ट्वगमनेनैव, कार्मणवीर्य स्पन्दतः ॥ १८ ॥ औदारिकेन कार्मण्ये, मिश्रता प्रविमन्यते । औदारिकत्वकार्मणमिश्रयोगो निगद्यते ॥ १६० ॥ तृतोय चतुर्थे चैव पञ्चमे समये किल । कार्मणयोगता सा च केवलैव निगद्यते ॥१६१ ॥ भावार्थ : - औदारिकाद् बहिर्वहुतरप्रदेशव्यापृतेः । असहायक कार्मण्ययोग एवावतिष्ठते ॥ १६२॥ तथा चोक्तं योगशास्त्रे : औदारिकप्रयोक्ता, प्रथमाष्टसमय - रसाविष्टः । मिथौदारिकप्रयोक्ता, सप्तमषष्ठदितीयेषु ॥ १६३॥ १ सप्तमे २ कार्मणस्य -
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy