SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [५७७] ध्यें चायोगिकत्वेऽपि, वदन्ति शुद्धज्ञानिनः । प्रमाणं परिदर्येत, विना मानं न मन्यते ॥१३७॥ निपाताश्चोपसर्गाश्च, धातवश्चेति ते त्रयः। अनेकार्थाः स्मृताः सर्वे, पाठस्तेषां निदर्शनम् ॥१३८ आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१३॥ गृहीत्वैकमर्थं शास्त्रादर्थान्तरे ततो व्रजेत् । ततः शब्दं च शब्दाद्धि, पुनरर्थं च योगतः ॥१४० योगान्तरे ततो गच्छेत् सुधीरेवं क्रमेण वै। सङक्रामति च शीघ्र वै, अर्थादिषु च ध्यायकः १४१ अनेनैव प्रकारेण, व्यावर्तते स्वयं तथा । पृथक्त्वे सुदृढाऽभ्यासः, जायते योगिनो यदा १४२ प्रकटितात्मसामर्थ्यः, तदैकत्वस्य योग्यता । उत्पादस्थितिनाशादिपर्यवस्यकयोगकः ॥१४३॥ ध्यायति पर्यवं चेकं, एकत्वमविचारकम् । त्रिलोकोविषयं ध्यानादणुसंस्थं मनः क्रमात् । धारयेद्दहगं विषं दंशे मंत्रेण मांत्रिकाः । ज्वलति चैव ध्यानानौ, समुज्ज्वले च योगिनः १४५
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy