SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ [२] योग प्रस्तावना मङ्गलाचरणम् । श्रीवीरदेवे जगदीश्वरत्वं परेषु तल्लेशत्वं न विद्यते । रागित्वोषित्वरूपं च तत्र ईशस्वरूपे प्रतिपादितं तत् ॥१॥ यतो हि त्वत्तःन परःप्रभुः स्यात् ततः श्रयन्ते त्वामेव योगिनः । विशुद्धभावेन श्रीवीरदेवं ___ नमामि नित्यं जगदीश्वरं तम् २ श्रीधर्मसूरिं च हृदि निधाय योगप्रदीपे च वक्तव्यमादौ ॥ वितन्यते योगविकाशरूपं कृपया च स्खलना संसूचयन्तु ॥४॥ दीक्षाकालं समारभ्य, योगेच्छा परिवर्धते । सामग्रीविरहेणैव, तत्पूतिनैव जायते ॥४॥ संस्कृतज्ञानशून्ये च, योगज्ञानं कथं भवेत् । अतः संस्कृतग्रन्थानां, पठनं सुन्दरं खलु ॥५॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy