SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ योग [५६०] शैलेशीमपि चावस्थामन्यत्रनैव प्राप्नुयात् । विना केवलज्ञानेषु, इति सर्व व्यवस्थितम् ॥५२८॥ ॥इति ॥ शास्त्रविशारदजैनाचार्य जैनसाहित्यधर्मोद्धारकदेशिविदेशिविद्वजनानेकराजन्यप्रतिबोधक ज्ञानप्रचारकानेकसाहित्यग्रन्थनिर्मापक सूरिचक्रचक्रवर्तिशासनसम्राट् जङ्गमयुगप्रधानपरमाराध्यदेवपूज्यपादसाधुजनवन्दनीय श्रीविजय धर्म सूरि शिष्येण न्यायविशारद न्यायतीर्थोपाध्यायमङ्गलविजयेनविरचिते योगप्रदीपे ध्यानाख्यसप्तमयोगान्तर्गत धर्मध्यान पिंड स्थादिध्यानचतुष्कवर्णननामाएकोनविंशतितमप्रकाशः समाप्तः॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy