SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [५४३ धर्मध्यानस्य भेदाश्च, प्रपश्चन विचारिताः । पिण्डस्थादिकध्यानानां, स्वरूपं प्रविचार्यते ॥४०॥ पिण्डस्थं च पदस्थं च, रूपस्थं रूपवर्जितम् । ध्यानं चतुर्विधं प्रोक्तं, ध्यानार्थियोगिनां कृते ४०१ पिण्डस्थे परिध्यानेषु, धारणा पञ्चकीर्तिताः। सुसंयमं समाश्रित्य, ज्ञानी कर्मविनाशयेत् ॥४०२ पार्थिवी च तथाग्ने यी, मारुती वारुणो तथा। तत्रभूः पञ्चमी चेति, पिण्डस्थोयाः प्रदर्शिताः ४०३ यदालम्ब्य सदाचारी, तरति भवसागरम् । पार्थिवीधारणायां च, चिन्तनीयं विचार्यते ४०४ तिर्यग्लोकसमंध्यानी चिन्तयेत्क्षीरसागरम् । तत्र सहस्रपत्राढ्य, पङ्कजं स्वर्णसादृशम् ॥४०॥ जम्बूद्वीपसमं तच्च, चान्तः केशरशोभितम् । स्फुरत्पिङ्गप्रभांचितां, सुमेरुसदृशीं तथा ॥४०६॥ विशुद्धांकर्णिकां तत्र, तां योगी परिचिन्तयेत् । श्वेतसिंहासनस्थं तं, कर्मोच्छेदसमुद्यतम् ४०७ स्वात्मानं ध्यायते तत्र, पार्थिवी सा च धारणा। तादृशी धारणाऽप्यत्र,ध्यातव्या ध्यानकांक्षिभिः४०८
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy